________________
आगम (०१)
[भाग-1] “आचार” - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [-], मूलं [-], नियुक्ति: [३४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचा
तदुक्तम्-"तित्थयरो चउणाणी सुरमहिओ सिज्झियब्वयधुवंमि । अणिगूहियबलविरिओ सम्वत्थामेसु उज्जम ॥१॥8 अध्ययनं १ राङ्गवृत्तिः किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होति न उजमियब्धं सपञ्चवायंमि माणुस्से ॥२॥" ॥ साम्प्रतमुद्दे-16 (शी०) शार्थाधिकारः शस्त्रपरिज्ञाया अयम्
उद्देशकः१ जीवो छक्कायपरुवणा य तेसिं वहे य बंधोत्ति । विरईए अहिगारो सत्थपरिणाएँ गायब्बो ॥ ३५ ॥ तत्र प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रतिपाद्य, शेषेषु तु षट्सु विशेषेण पृथिवीकायाद्यस्तित्वमिति, सर्वेषां चावसाने बन्धविरतिप्रतिपादनमिति, एतच्चान्ते उपात्तत्वात्प्रत्येकमुद्देशार्थेषु योजनीय, प्रथमोद्देशके जीवस्तद्वधे बन्धो विरतिश्चेत्येवमिति ॥ तत्र शस्त्रपरिक्षेति द्विपदं नाम, शस्त्रस्य निक्षेपमाह
दव्वं सत्थग्गिविसन्नेहं बिलखारलोणमाईयं । भावो य दुप्पउत्तो वाया काओ अविरई या ।। ३६ ॥
शस्त्रस्य निक्षेपो नामादिश्चतुर्द्धा, व्यतिरिक्तं द्रव्यशत्रं खगाद्यग्निविषस्नेहाम्लक्षारलवणादिकं, भावशखं दुष्पयुक्तो दभावः-अन्तःकरणं तथा वाकायावविरतिश्चेति, जीवोपघातकारित्वादितिभावः ॥ परिज्ञापि चतुर्खेत्याहदब्वं जाणण पञ्चक्खाणे दविए सरीर उवगरणे । भावपरिण्णा जाणण पञ्चक्खाणं च भावेणं ॥ ३७॥
॥१०॥ १ तीर्थकरघांनी मुरमहितः ध्रुवं रोधितव्ये । अनिहितबलवीर्यः सर्वस्थाम्रोयच्छति ॥ १॥ किं पुनरवशेषैदुःखक्षयकारणात्सुविहितैः । भवति नोबन्तव्य सप्रखपाये मानुष्ये ॥१॥
SRA
अध्ययन-अर्थाधिकारः एवं उद्देशक-अर्थाधिकार:, शस्त्र-शब्दस्य निक्षेपा:
[31]