SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [६], मूलं [१०४], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत %2-6-07 लोक.वि.२ उद्देशक सूत्रांक [१०४] ॥१४८॥ % % दीप श्रीआचा-1 विधस्य यथोक्तगुणावस्थितस्य धर्मकथाविधिज्ञस्य बद्धप्रतिमोचकस्य कर्मोद्घातनखेदज्ञस्य बन्धमोक्षान्वेषिणः ससराङ्गवृत्तिः थव्यवस्थितस्य कुमार्गनिराचिकीहिंसाद्यष्टादशपापस्थानविरतस्यावगतलोकसंज्ञस्य यद्भवति तद्दर्शयति(शी०) उद्देसो पासगस्स नस्थि, बाले पुणे निहे कामसमणुन्ने असमियदुवखे दुवखी दुक्खा णमेव आवढे अणुपरियदृइ (सू० १०४) त्ति बेमि ॥ लोकविजयाध्ययनम् २॥ उद्दिश्यते नारकादिव्यपदेशेनेत्युदेशः स 'पश्यकस्य' परमार्थदृशो न विद्यते इत्यादीनि च सूत्राण्युदेशकपरिसमाप्ति यावत्तृतीयोदेशके व्याख्यातानि, तत एवार्थोऽवगन्तव्यः, आक्षेपपरिहारौ चेति । तानि चामूनि बालः पुननिहः कामसमनुज्ञः अशमितदुःखः दुःखी दुःखानामेवावर्तमनुपरिवर्त्तते । इतिः परिसमाप्तौ वीमीति पूर्ववत् ॥ (ग्रन्थानम् २५००)॥ उक्तः षष्ठोद्देशकः ॥ तत्परिसमाप्ती चोक्तः सूत्रानुगमः सूवालापकनिष्पन्न निक्षेपश्च ससूत्रस्पर्शनियुक्तिकः। साम्प्रतं नैगमादयो नयाः, ते चान्यत्र भ्यक्षेण प्रतिपादिता इति नेह प्रतन्यन्ते, संक्षेपतस्तु ज्ञानक्रियानयद्वयान्तर्गत वात्तेषां तावेव प्रतिपाद्यते, तयोरप्यात्मीयपक्षसावधारणतया मोक्षाङ्गत्वाभावात् प्रत्येक मिथ्याष्टित्वम्, अतः पनवन्धवत् परस्परसापेक्षतयेष्टकार्यावाप्तिरवगन्तव्येति उपगम्यते ॥ इति लोकविजयाध्ययनस्य टीका समाता ॥२॥ श्रीआचाराने इतिश्रीशीलाङ्काचार्यवृत्तियुतं लोकविजयाध्ययनं द्वितीयम् % % अनुक्रम [१०८] 2 %2 MI||१४८॥ SAREILLEGunintainRTATE आचारागसूत्र श्रुतस्कंध: १, अध्ययन १,२ मूलं एवं शीलांकाचार्य रचिता टीका परिसमाप्ता: मूल संशोधकः सम्पादकश्च पूज्यपाद् आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D.] [307]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy