SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [५], मूलं [८८], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [८८]] दीप श्रीआचा- "दोसा जेण निरुज्झति जेण जिज्झंति पुव्वकम्माई । सो सो मुक्खोवाओ, रोगावत्थासु समणं व ॥२॥ जे जत्तिया लोक.वि.२ राङ्गवृत्तिः हेऊ भवस्स ते पेव तत्तिया मुक्खे । गणणाइया लोया दुण्हवि पुण्णा भवे तुला ॥३॥". इत्यादि । 'अर्यसन्धी(शी०) ||त्यारभ्य काले अणुहाइत्ति यावदेतेभ्यः सूत्रेभ्य एकादश पिण्डैषणा नियूंढा इति । एवं तीप्रतिज्ञ इत्यनेन सूत्रेणेद-18 मापन-न क्वचिकेनचित्प्रतिज्ञा विधेया, प्रतिपादिताश्चागमे नानाविधा अभिग्रहविशेषाः, ततश्च पूर्वोत्तरव्याहतिरिव ॥१३३॥ लक्ष्यत इत्यत आह दुहओ छेत्ता नियाइ, वत्थं पडिग्गहं कंबलं पायपुंछणं उग्गहणं च कडासणं एएसु चेव जाणिज्जा (सू०८९) 'द्विघेति रागेण द्वेषेण वा या प्रतिज्ञा तां छित्त्वा निश्चयेन नियतं वा याति नियाति ज्ञानदर्शनचारित्राख्ये मोक्षमार्गे संयमानुष्ठाने वा भिक्षाद्यर्थं वा, एतदुक्तं भवति-रागद्वेषौ छित्त्वा प्रतिज्ञा गुणवती, व्यत्यये व्यत्यय इति, स एवम्भूतो भिक्षुः कालज्ञो बलज्ञो यावद्विधा छिन्दन् किं कुर्यादित्याह-वत्थं पडिग्गहं इत्यादि यावत् एएसुचेव अथवा यथा कस्यापि रोगिणोऽधिकतपथ्यौपधादिक प्रतिषिच्यते कस्यापि पुनस्तदेवानुज्ञायते, एवमत्रापि या समर्थस्तयाकल्प्यमभ्यस्य तु तदेवानुज्ञायते, थोक भिषश्वरमाने-"उत्पयते हि साऽवस्था, देशाकाहामथान, प्रति । यस्यामकार्य कार्य थात्, कर्मकार्य च नये ॥ १॥" विति । १ नैव किभिवनुज्ञात प्रतिषिद्धं वापि | जिनवरेन्दः । मुक्या मैथुनभावं न तद् विना रागद्वेषाभ्याम् ॥ १॥ दोषा येन निरुभ्यन्ते येन सीयन्ते पूर्वकमाणि । स स मोक्षोपायो रोगावस्थासु शमनमिव ॥२॥ ये यावन्तो हेतवो भवस्य त एव तावन्तो मोक्षस्य । गणनातीता लोका द्वयोरपि पूर्णा भवेयुस्तुल्याः ॥ ३॥ अनक्रम [277]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy