________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [४], मूलं [८५], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
*
[८५]
प्युपस्थितेऽपि दानावसरे न ददातीतिकृत्वा न कुप्येत्' न क्रोधवशगो भूयाद्, भावनीयं च-ममैवैषा कर्मपरिणति-13 रित्यलाभोदयोऽयम् , अनेन चालाभेन कर्मक्षयायोद्यतस्य मे तत्क्षपणसमर्थं तपो भावीति न किश्चिस्तूयते, अथापि कथञ्चित स्तोकं प्रान्तं वा लभेत तदपि न निन्देदित्याह-'थोवं' इत्यादि, 'स्तोकम्' अपर्याप्त 'लढुं' लब्धा न निन्दे-12 हातारं दत्तं वा, तथाहि-कतिचित्सिक्थानयने ब्रवीति-सिद्ध ओदनो भिक्षामानय लवणाहारो वा अस्माकं मास्तीत्य || ददस्वेत्येवं अत्युद्धृत्तच्छात्रवन्न विदध्यात् । किं च-पडिसेहिओं' इत्यादि, 'प्रतिषिद्धः' अदित्सितस्तस्मादेव प्रदेशात् 'परिणमेत् निवर्त्तत, क्षणमपि न तिष्ठेन्न दौर्मनस्यं विदध्यान्न रुण्टन्नपगच्छेत् न तो सीमन्तिनीमपवदेद्-धिक्के गृहवासमिति, उक्तं च-"दिवाऽसि कसेरुमई ! अणुभूयासि कसेरुमइ। पीयं चिय ते पाणिययं वरि तुह नाम न दंसणं ॥१॥" इत्यादि । पठ्यते च-पडिलाभिओ परिणमेज्जा" प्रतिलाभितः-प्राप्तभिक्षादिलाभः सन् परिणमेत्, नोच्चावचालापैः तत्रैव संस्तवं विदध्यात्, वैतालिकबद्दातारं नोयासयेदिति । उपसंहरन्नाह--'एयं' इत्यादि, 'एतत्' प्रव्रज्यानिर्वेदरूपं अदा-1 नाकोपनं स्तोकाजुगुप्सनं प्रतिषिद्धनिवर्तनं मुनेरिदं मौन-मुनिभिर्मुमुक्षुभिराचरितं त्वमप्यवासानेकभवकोटिदुरापसंयमः सन् 'समनुवासयेः' सम्यग् विधत्स्वानुपालयेति विनेयोपदेश आत्मानुशासनं वा । इतिः परिसमाप्तौ, बवीमि पूर्ववत् ॥ लोकविजयाध्ययनचतुर्थोद्देशकटीका समाप्ता॥
दीप
अनक्रम
*****
*
१रष्टाऽसि उदारमते । अनुभूताऽसि उदारमते।। पीतमेव ते पानीयं वर तव भाम न दर्शम् ॥१॥
*
[268]