SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [८४] दीप अनुक्रम [८६] [भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [४], मूलं [८४], निर्युक्ति: [१९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः राङ्गवृत्तिः श्रीमाचा- ४ नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु ॥ १ ॥ उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् । घाषत्याकमितुमसौ, पुरोऽपराहे निजच्छायाम् ॥ २ ॥” तदेवं भोगलिप्सूनां तत्प्राप्तावप्राप्तौ च दुःखमेवेति दर्शयति-एयं परस मुणी ! महब्भयं नाइवाइज कंचणं, एस वीरे पसंसिए, जे न निव्विजइ आयाणा, न मे देइ न कुप्पिज्जा थोवं लधुं न खििसए, पडिसेहिओ परिणमिज्जा, एयं मोणं समणुवासिज्जासि ( सू० ८५) त्तिबेमि ॥ (शी०) BREA 'एतत्' प्रत्यक्षमेव भोगाशामहाज्वरगृहीतानां कामदशावस्थात्मकं महद्भयं भयहेतुत्वात् दुःखमेव महाभयं तच मरणकारणमिति महदित्युच्यते, एतत् मुने! 'पश्य' सम्यगैहिकामुष्मिकापायापादकत्वेन जानीहीत्युक्तं भवति । यद्येवं तत्किं कुर्यादित्याह - 'नाइवाएका' इत्यादि, यतो भोगाभिलषणं महद्भयमतस्तदर्थं 'नातिपातयेत्' न व्यथेत 'कशन' कमपि जीवमिति, अस्य च शेषव्रतोपलक्षणार्थत्वान्न प्रतारयेत् कञ्चनेत्याद्यप्यायोज्यं । भोगनिरीहः प्राणातिपाता दिव्रतारूढश्च कं गुणमवाप्नोतीत्याह- 'एस' इत्यादि, 'एप' इति भोगाशाच्छन्द विवेचकोऽप्रमादी पञ्चमहात्रतभारारोहणोन्नामितस्कन्धो वीरः कर्म्मविदारणात् 'प्रशंसितः' स्तुतो देवराजादिभिः क एष वीरो नाम ? योऽभिष्ट्रयत इत्यत आह-'जे' इत्यादि, यो 'न निर्विद्यते' न खिद्यते न जुगुप्सते, कस्मै ! 'आदानाय' आदीयते गृह्यतेऽवाप्यते आत्मस्वतत्त्वमशेषावारककर्मक्षयाविर्भूतसमस्तवस्तुग्राहिज्ञाना (ना) बाधसुखरूपं येन तदादानं संयमानुष्ठानं तस्मै न जुगुप्सते, तद्वा कुर्वन् सिकताकवलचर्वणदेशीयं कचिदलाभादौ न खेदमुपयातीति, आह-'न में' इत्यादि, ममायं गृहस्थः सम्भृतसंभारोऽ For Parts Only [267] लोक.वि. २ उद्देशकः ४ ॥ १२८ ॥
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy