SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [४], मूलं [८४], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ॥१२७॥ श्रीआचा- यतेन स्याद् , अथवा येन केनचिद्धेतुना कर्मबन्धः स्यात्तन्न कुर्यात् , तत्र न वत्तेतेत्यर्थः, यदिवा येनैव राज्योपभोगा- लोक.वि.२ राङ्गवृत्तिः |दिना कर्मबन्धो येन वा निर्घन्धत्वादिना मोक्षः 'स्थाद्' भवेत्तेनैव तथाभूतपरिणामवशान स्यादिति । एतच्चानुभवा TIPउद्देशकः४ (शी०) वधारितमपि मोहाभिभूता नावगच्छन्तीत्याह-इणमेव' इत्यादि, इदमेव हेतुवैचित्र्यं 'न बुध्यन्ते' न संजानते, के-4 ये जना मौनीन्द्रोपदेशविकला मोहेन-अज्ञानेन मिथ्यात्वोदयेन वा प्रावृताः-छादितास्तत्वविपर्यस्तमतयो मोहनीयो-| दयाद्भवन्ति । मोहनीयस्य च तद्भेदकामानां च स्त्रियो गरीयः कारणमिति दर्शयतिथीभि' इत्यादि, स्त्रीभिः-अङ्गानाभिर्धक्षेपादिविभ्रमरसी लोकः आशाच्छन्दाभिभूतात्मा क्रूरकर्मविधायी नरकविपाकफलं शल्यमाहत्य तत्फलमबु-पद ध्यमानो मोहाच्छादितान्तरात्मा प्रकर्षेण व्यथितः पराजितो वशीकृत इतियावत्, न केवलं स्वतो विनष्टाः, अपरानपि। असकृदुपदेशदानेन विनाशयन्तीत्याह-ते भो।' इत्यादि, 'ते' स्त्रीभिः प्रव्यथिता भो! इत्यामन्त्रणे एतद्वदन्ति-यथै तानि-ख्यादीनि 'आयतनानि उपभोगासदभूतानि वर्तन्ते, एतैश्च विना शरीरस्थितिरेव न भवतीति । एतच्च प्रव्यथटानमुपदेशदानं वा तेषामपायाय स्यादित्याह-'से' इत्यादि, तेषां 'से' इत्येतत् प्रव्यथनमायतनभणनं वा 'दुःखाय' भ वति-शारीरमानसासातवेदनीयोदयाय जायते, किं च-'मोहाए' मोहनीयकर्मबन्धनाय अज्ञानाय वेति, तथा 'मा-15 हराए' मरणाय, ततोऽपि 'नरगाए' नरकाय नरकगमनार्थ, पुनरपि 'नरगतिरिक्खाएं' ततोऽपि नरकादुद्धृत्त्य तिरश्चये तत्प्रभवति, तिर्यग्योन्यर्थं तत् स्त्रीप्रव्यथनं भोगायतनवदनं वा सर्वत्र सम्बन्धनीयं । स एवमानापाङ्गविलोकनाक्षि-IM॥१२७ ॥ यस्तासु तासु योनिषु पर्यटनात्महितं न जानातीत्याह-'सययं' इत्यादि, सततम्-अनवरतं दुःखाभिभूतो मूढो 'धम्मै [265]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy