________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [४], मूलं [८३], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
R5R-
सूत्रांक
[८३]
दीप
परस्मै अर्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणस्तेन दुःखेन मूढो विपर्यासमुपैति, एतच्च प्रागेव व्याख्यातमिति नेह |प्रतायते ॥ तदेवं दुःखविपाकान् भोगान् प्रतिपाद्य यत् कर्त्तव्यं तदुपदिशतीत्याह
आसं च छन्दं च विगिंच धीरे!, तुम चेव तं सल्लमाहए, जेण सिया तेण नो सिया, इणमेव नावबुझंति जे जणा मोहपाउडा, थीभि लोए पव्वहिए, ते भो! वयंति एयाई आययणाई, से दुक्खाए मोहाए माराए नरगाए नरगतिरिक्खाए, सययं मूढे धम्मं नाभिजाणइ, उआहु वीरे, अप्पमाओ महामोहे, अलं कुसलस्स
पमाएणं, संतिमरणं संपेहाए भेउरधम्म संपेहाए, नालंपास अलं ते एएहिं (सू०८४) 'आशा' भोगाकासा, चः समुच्चये, छन्दनं छन्दः-परानुवृत्त्या भोगाभिप्रायस्त च, चशब्दः पूर्वापेक्षया समुञ्चयार्थः, तावाशाछन्दौ 'वेविश्व' पृथकुरु त्यज 'धीर। धीः चुद्धिस्तया राजत इति, भोगाशाछन्दापरित्यागे च दुःखमेव केवलं न तमाप्तिरिति, आह च-तुर्म चेव' इत्यादि, विनेय उपदेशगोचरापन्न आत्मा वा उपदिश्यते त्वमेव तदोगाशा|दिकं शल्यमाहत्य-स्वीकृत्य परमशुभमादत्से, न तु पुनरुपभोग, यतो भोगोपभोगो यैरेवार्थाद्युपायैर्भवति तैरेव न भवतीत्याह-'जेण सिआ तेण नो सिया' येनैवार्थोपार्जनादिना भोगोपभोगः स्यात् तेनैव विचित्रत्वात् कर्मपरि
अनक्रम
CCIENCESK
[264]