________________
आगम
(०१)
प्रत सूत्रांक
[८२]
दीप
अनुक्रम [८४]
[भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [४], मूलं [८२], निर्युक्ति: [१९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
कर्मफलभुजः सर्वेऽपि प्राणिन इति मत्वा रोगोत्पत्तौ न दौर्मनस्यं भावनीयं, न भोगाः शोचनीया इति, आह च'भोगा मे' इत्यादि, भोगाः - शब्दरूपरसगन्धस्पर्शविषयाभिलाषास्तानेवानुशोचयन्ति - कथमस्यामप्यवस्थायां वयं भोगान् भुङ्क्ष्महे ?, एवंभूता वाऽस्माकं दशाऽभूद्येन मनोज्ञा अपि विषया उपनता नोपभोगायेति । ईदृक्षश्चाध्यवसायः केषाञ्चिदेव भवतीत्याह--' इहमेगेसिं' इत्यादि, 'इह' संसारे एकेषामनवमतविषयविपाकानां ब्रह्मदत्तादीनां मानवानामेवंभूतोऽध्यविसायो भवति, न सर्वेषां सनत्कुमारादिना व्यभिचारात्, तथाहि ब्रह्मदत्तो मारणान्तिकरोगवेदनाभिभूतः सन्तापातिशयात् स्पृशन्तीं प्रणयिनीभिव विश्वासभूमी मूर्च्छा बहुमन्यमानः तथा हस्तीकृतो विहस्ततया विषयीकृतो वैषम्येण गोचरीकृतो ग्वान्या दृष्टो दुःखासिकया क्रोडीकृतो कालेन पीडितः पीडाभिर्निरूपितो नियत्या आदित्सितो दैवेन अन्तिकेऽन्त्योच्छ्वासस्य मुखे महाप्रवासस्य द्वारि दीर्घनिद्राया जिह्वामे जीवितेशस्य वर्त्तमानो बिरलो वाचि विहलो वपुषि प्रचुरः प्रलापे जितो जृम्भिकाभिरित्येवंभूतामवस्थामनुभवन्नपि महामोहोदयात् भोगांश्चिकाङ्क्षिणुः पार्श्वोपविष्टां | भार्यामनवरत वेदनावेश विगलदश्रुरक्तनयनां कुरुमति ! कुरुमतीत्येवं तां व्याहरन्नधः सप्तमीं नरकपृथ्वीमगात्, तत्रापि तीव्रतरवेदनाभिभूतोप्यऽवगणय्य वेदनां तामेव कुरुमतीं व्याहरतीत्येवंभूतो भोगाभिष्वङ्गो दुस्त्यजो भवति केषाञ्चित्, न पुनरन्येषां महापुरुषाणामुदारसत्त्वानाम् आत्मनोऽन्यच्छरीरमित्येवमव गततत्त्वानां सनत्कुमारादीनामिव यथोक्तरोगवेदनासद्भावे सत्यपि मयैवैतत्कृतं सोढव्यमपि मयैवेत्येवं जातनिश्चयानां कर्मक्षपणोद्यतानां न मनसः पीडोत्पद्यते इति, उक्तं च-" उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो, रागद्वेष कषायसन्ततिमहानिर्विघ्नवी जस्त्वया
Jan Eucatury International
For Parts Only
[262]
www.landbrary.org