________________
आगम
(०१)
प्रत
सूत्रांक
[८२]
दीप
अनुक्रम [८४]
[भाग-1] “आचार” – अंगसूत्र - १ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [४], मूलं [८२], निर्युक्ति: [१९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित......आगमसूत्र [०१] अंग सूत्र [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १२५ ॥
तओ से एगया रोगसमुप्पाया समुप्पज्जंति, जेहिं वा सद्धिं संवसह ते व णं एगया नियया पुव्वि परिवयंति, सो वा ते नियगे पच्छा परिवइज्जा, नालं ते तव ताणाए वा सरणाए वा, तुमपि तेसिं नालं ताणाए वा सरणाए वा, जाणिन्तु दुक्खं पत्तेयं सायं भोगा मे व अणुसोयन्ति इहमेगेसिं माणवाणं ( सू० ८२ )
उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थस्य व्याख्या प्रस्तूयते भोगेष्वनभिषक्तेन भाव्यं यतो भोगिनामपाया दर्श्यन्ते (इति) प्रागुक्तं, ते चामी -'तओ से एगया' इत्यादि, अनन्तरसूत्रसम्बन्धः 'दुक्खी दुक्खाणमेव आवहं अणुपरियड' त्ति, तानि चामूनि दुःखानि 'तओ से' इत्यादि, परम्परसूत्रसम्बन्धस्तु 'वाले पुण निहे कामसमणुपणे, ते च कामा दुःखात्मका एव, तत्र चासक्तस्य धातुक्षयभगन्दरादयो रोगाः समुत्पद्यन्ते इत्यतोऽपदिश्यते—'तत' इति कामानुषङ्गात् कम्मोंपचयस्ततोऽपि पञ्चत्वं तस्मादपि नरकभवो नरकान्निषेककललार्बुदपशीव्यूहगर्भप्रसवादिर्जातस्य च रोगाः प्रादुःध्यन्ति, 'से' तस्य कामानुषक्तमनसः 'एकदे'त्यसातावेदनीयविपाकोदये 'रोगसमुखादा' इति रोगाणां-शिरोऽर्त्तिशूलादीनां समुत्यादाः प्रादुर्भावाः 'समुत्पद्यन्ते' प्रादुर्भवन्ति, तस्यां च रोगावस्थायां किंभूतो भवत्यसावित्यत आह- 'जेहिं' इत्यादि, यैर्वा 'सार्द्धमसौ संवसति त एकैकदा निजाः पूर्वं परिवदन्ति, स वा तान्निजान् पश्चात्परिवदेत्, नालं 'ते' तव त्राणाय वा शरणाय वा त्वमपि तेषां नाउं त्राणाय वा शरणाय वा इति ज्ञात्वा दुःखं प्रत्येकं सातं व स्वकृत
Education Internation
द्वितीय-अध्ययने चतुर्थ उद्देशक: 'भोगासक्ति' आरब्धः,
For Parts Use Only
[261]
लोक.वि. २
उद्देशकः ४
।। १२५ ।।