SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [२], मूलं [७२], नियुक्ति: [१९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [७२] दीप श्रीआचा- तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् ॥१॥” इत्यादि, यो यज्ञानी मोहोपहतचेताः स विषयाभिष्वङ्गारसं- लोक.वि.२ राङ्गवृत्तिःशयमे सर्वद्वन्द्वप्रत्यनीके रत्यभावं विदध्यात्, आह च-अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति (शी०) विभवाभोगतुङ्गार्जने वा । विद्वचित्तं भवति हि महम्मोक्षमागकतानं, नाल्पस्कन्धे विटपिनि कपत्यंसभित्ति गजेन्द्रः du१॥" नैतन्मृष्यामहे, यतो ह्यवाप्सचारित्रस्यायमुपदेशो दित्सितः, चारित्रावाप्तिश्च न ज्ञानमृते, तत्कार्यत्वाच्चारित्रस्य, ॥११२॥ न च ज्ञानारत्योर्विरोधः, अपि तु रत्यरत्योः, ततश्च संयमगता रतिरेवारत्या वाध्यते न ज्ञानम्, अतो शानिनोऽपि चारित्रमोहनीयोदयात्संयमे स्यादेवारतिः, यतो ज्ञानमप्यज्ञानस्यैव वाधक, न संयमारतेः, तथा चोक्तम्-ज्ञानं भूरि यथा-15 र्थवस्तुविषयं स्वस्य द्विषो बाधकं, रागारातिशमाय हेतुमपरं युङ्क्ते न कर्तृ स्वयम् । दीपो यत्तमसि व्यनक्ति किमु नो रूपं स एवेक्षता, सर्वः स्वं विषयं प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः ॥१॥" तथेदमपि भवतो न कर्णविवरमगा-3 द्यथा-'बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यती'त्यतो यत्किञ्चिदेतत्, अथवा नारत्यापन एवैवमुच्यते, अपि त्वयमुपदेशो मेधावी संयमविषये मा विधादरतिमिति । संयमारतिनिवृत्तश्च सन् के गुणमवामोतीत्याह-खणंसि मुके'परम|निरुद्धः कालः क्षणः जरत्पदृशाटिकापाटनदृष्टान्तसमयप्रसाधितः तत्र मुक्तो विभक्तिपरिणामाद्वा क्षणेन-अष्टप्रकारेण 3 कर्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुक्तो भरतवदिति, ये पुनरनुपदेशवर्तिनः कण्डरीकाद्यास्ते चतुर्ग-1 तिकसंसारान्तर्वतिनो दुःखसागरमधिवसन्तीत्याह च | ॥११ अणाणाय पुढावि एगे नियहति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समु अनक्रम ॥ [235]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy