________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६५], नियुक्ति: [१८६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६५]
दीप
श्रीआचा- रवधारणे, 'इम'मित्यनेनेदमाह-विनेयस्तपःसंयमादाववसीदन् प्रत्यक्षभावापन्नमार्यक्षेत्रादिकमन्तरमवसरमुपदाभिधीयते-ट्र लोक.वि.२ राङ्गवृत्तिः तवायमेवम्भूतोऽवसरोऽनादौ संसारे पुनरतीव सुदुर्लभ एवेति, अतस्तमवसरं 'संप्रेक्ष्य पर्यालोच्य धीरः सन्मुहूर्तमप्येक
उद्देशकः१ (शी०) नो 'प्रमादयेत्' प्रमादवशगो भूयादिति, सम्प्रेक्ष्येत्यत्र अनुस्वारलोपश्चान्दसत्वादिति, अन्यदप्यलाक्षणिकमेवंजातीयमस्मा
दिदेव हेतोरवगन्तव्यमिति, आन्तमौहर्तिकत्वाच छाझस्थिकोपयोगस्य मुहर्त्तमित्युक्तम् , अन्यथा समयमप्येकं न प्रमादये-द ॥१०॥
दिति वाच्यं, तदुक्तम्-"सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय । हे जीव ! किं प्रमादान चेष्टसे शान्तये सततम् |॥१॥ ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ २॥" इत्यादि, | किमर्थं च नो प्रमादयेदित्याह-वयो अच्चेइ'त्ति, वयः-कुमारादि अत्येति-अतीव एति-याति अत्येति, अन्यच्च-'जोव्वणं वत्ति अत्येत्यनुवर्तते, यौवनं वाऽत्येति-अतिक्रामति, वयोग्रहणेनैव यौवनस्य गतत्वात्तदुपादानं प्राधान्यख्यापनार्थ, धमाकामानां तन्निवन्धनत्वात्सर्ववयसां यौवनं सांधीयः, तदपि त्वरितं यातीति, उक्त च-"नइवेगसमं चवलं च | जीवियं जोब्वर्ण च कुसुमसमं । सोक्खं च ज अणिचं तिण्णिवि तुरमाणभोजाई ॥१॥" तदेवं मत्वा अहोविहारायोस्थानं श्रेय इति ।। ये पुनः संसाराभिष्वशिणोऽसंयमजीवितमेव बहु मन्यन्ते ते किंभूता भवतीत्याह
जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुपित्ता विलंपित्ता उद्दवित्ता उत्तासइत्ता,
CASSESSAGE
अनुक्रम
[६६]
॥१०७॥
१नदीवेगसमं चपलमेव जीवितं यौवनं च कुसुमसमम् । सौख्यं च यदनिखं त्रीष्मपि त्वरमागभोज्यानि ॥१॥
[225]