SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :) श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति: [१८१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत [६१] दीप |मस्य सामाग्यविशेषरूपत्वान्नैकगमत्वाच्च तदभिप्रायेण सर्वेऽपि साधवो नामादया, सत्रहव्यवहारी तु कायसम्बाधाभावादादेशसमुत्पत्ती नेच्छता, ऋजुसूत्रस्तु वत्तेमानार्थनिष्ठत्वादादेशसमुत्पत्तिस्थापना मेच्छति, शब्दस्तु मानोऽपि कथशिन्दावान्तर्भावानामभावाविच्छतीति गाथातासर्यार्थः ॥ तदेवं कषायाः कर्मकारणत्वेनोक्तार, तदपि संसारस्य, सच कतिविध इति दर्शयति दव्वे खित्ते काले भवसंसारे अ भाषसंसारे। पंचविहो संसारो जत्थेते संसरंति जिआ॥१८२॥ द्रव्यसंसारो व्यतिरिक्तो द्रव्यसंसृतिरूपः, क्षेत्रसंसारो येषु क्षेत्रेषु द्रव्याणि संसरन्ति, कालसंसारः यस्मिन् काल इति, नारकतिर्यनरामरगतिचतुर्विधानुपू[दयानवान्तरसङ्गमणं भवसंसारः, भावसंसारस्तु संसृसिस्वभाव औदयिकादिभावपरिणतिरूपः, तत्र च प्रकृतिस्थित्यनुभागप्रदेशबन्धानां प्रदेशविपाकानुभवनम्, एवं द्रव्यादिकः पञ्चविधः संसारः, अथवा द्रव्यादिकश्चतुर्धा संसारः, तद्यथा-अश्वाद्धस्तिनं ग्रामानगरं वसन्तान भीम औदविकादौपशमिकमिति गाथार्थः ॥ तस्मिंश्च संसारे कर्मवनगाः प्राणिनः संसरन्तीत्यतः कर्मनिदर्शनार्थमाह णामंठवणाकम्मं दबकम्मं पओगकम्मं च । समुदाणिरियावहिवं आहाकम्मं तवोकम्मं ॥ १८३ ॥ किहकम्म भावकम्मं दसविह कम्मं समासओ होइ। नामकर्म कम्आर्थशून्यमभिधानमात्र, स्थापनाकर्म पुस्तकपत्रादौ कर्मवर्गणानां सद्भावासद्भावरूपा स्थापना, द्रव्य-18 कर्म व्यतिरिक्तं द्विधा-द्रव्यकर्म नोद्रव्यकर्म च, तत्र द्रव्यकर्म कर्मवर्गणान्तापातिना पुगला बन्धयोग्या बध्यमाना अनक्रम [194]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy