________________
आगम
(०१)
प्रत
सूत्रांक
[६१]
दीप
अनुक्रम [६२]
[भाग-1] “आचार” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ २ ], उद्देशक [१], मूलं [६१...], निर्युक्तिः [१७२] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ......आगमसूत्र [०१], अंग सूत्र - [०१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ८६ ॥
पेतो, भावगुणो जीवाजीवयोः, इति संयोज्यैकैको व्याख्यायते तत्र देवकुरूत्तरकुरु हरिवर्षरम्यक हैमवत हैरण्यवतषट्पञ्चा शदन्तरद्वीपकाकर्म्मभूमीनामयं गुणो, यदुत तत्रत्यमनुजा देवकुमारोपमाः सदावस्थितयौवना निरुपक्रमायुषो मनोज्ञशदादिविषयोपभोगिनः स्वभावमाद्देवार्जवप्रकृतिभद्रकगुणासन्नदेवलोकगतयश्च भवन्ति । कालगुणोऽपि भरतैरावतयोॐ स्तिसृष्वप्येकान्तसुषमादिषु समास स एव सदावस्थितयौवनादिरिति । फलमेव गुणः फलगुणः फलं च क्रियाया भवति, तस्याश्च क्रियायाः सम्यग्दर्शनज्ञानचारित्ररहिताया ऐहिकामुष्मिकार्थं प्रवृत्ताया अनात्यन्तिकोऽनैकान्तिको भवन 5. फलगुणोऽप्यगुण एव भवति, सम्यग्दर्शनज्ञानचारित्रक्रियायास्त्वैकान्तिकात्यन्तिकानाबाधसुखाख्यसिद्धिफलगुणोऽवाप्यते एतदुक्तं भवति सम्यग्दर्शनादिकैव क्रिया सिद्धिफलगुणेन फलवती, अपरा तु सांसारिक सुखफलाभास एव, फलाध्यारोपान्निष्फलेत्यर्थः । पर्यायगुणो नाम द्रव्यस्यावस्थाविशेषः पर्यायः स एव गुणः पर्यायगुणः, गुणपर्याययोर्नयवादान्तरेणाभेदाभ्युपगमात् स च निर्भजनारूपो, निश्चिता भजना निर्भजना निश्चितो भाग इत्यर्थः तथाहि--स्कन्ध द्रव्यं देशप्रदेशेन भिद्यमानं परमाण्वन्तं भेदं ददाति परमाणुरप्येकगुण कृष्ण द्विगुणकृष्णादिना अनन्तशोऽपि भिद्यमानो | भेददायीति । गणनागुणो नाम द्विकादिकः, तेन च सुमहतोऽपि राशेर्गणनागुणेनेयत्ताऽवधार्यते । करणगुणो नाम कलाकौशलं, तथाहि उदकादी करणपाटवार्थ गात्रोत्क्षेपादिकां क्रियां कुर्वन्ति । अभ्यासगुणो नाम भोजनादिविषयः, तद्यथा तदहर्जातबालकोऽपि भवान्तराभ्यासात् स्तनादिकं मुख एव प्रक्षिपति उपरतरुदितश्च भवति, यदिवाऽभ्यासवशात् सन्तमसेऽपि कवलादेर्मुखविवरप्रक्षेपाया (पो व्याकुलित चेत सोऽपि च तुदद्गात्र कण्डूयनमिति । गुणागुणो नाम गुण
Eucation International
For Parts Only
[183]
लोक.वि. २ उद्देशकः १
॥ ८६ ॥