________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [२], उद्देशक [१], मूलं [६१...], नियुक्ति : [१७०-R.] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा- रावृत्तिः (शी०)
सूत्रांक [६१]
दीप
पादिस्वरूपवत्, एवं ह्यभेदः स्याद्-यदि रूपादौ समुपलभ्यमानेऽन्येऽपि समुपलभ्येरन् , अन्यथा विरुद्धधर्माध्यासाद्विधरन् घटपटवदिति । तदेवं भेदाभेदोपपत्तिभिर्व्याकुलितमतिः शिष्यः पृच्छति-उभयथाऽपि दोषापत्तिदर्शनात्कथं || गृहीमः, आचार्य आह-अत एव भेदाभेदोऽस्तु, तत्राभेदपक्षे द्रव्यं गुणो भेदपक्षे तु भावो गुण इति, तथाहि-गुणगु-18
उद्देशकः१ णिनोः पर्यायपर्यायिणोः सामान्यविशेषयोरवयवावयविनोर्मेदाभेदव्यवस्थानेनैवात्मभावसद्भावात्, आह हि-"दव्वं पज्जवविजुयं दबविउत्ता य पज्जवा णस्थि । उप्पायटिइभंगा हंदि दवियलक्खणं एयं ॥ १ ॥ नयास्तव स्यासदला|छिता इमे, रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ॥२॥"इहा त्यादि स्वयूध्यरत्र बहु विजृम्भितमित्यले विस्तरेण । एतदेव नियुक्तिकारः समस्तद्रव्यप्रधाने जीवद्रव्ये गुणभेदेन व्यवस्थितमाह__संकुचियवियसियत्तं एसो जीवस्स होइ जीवगुणो। पूरेइ हंदि लोग बहुप्पएसत्तणगुणेणं ॥ १७१ ॥
जीवो हि सयोगिवीर्यसद्व्यतया प्रदेशसंहारविसर्गाभ्यामाधारवशात् प्रदीपवत् सङ्कुचति विकसति च, एष जीवस्यात्मभूतो गुणो, भेदं विनाऽपि षष्ठ उपलब्धेः, तद्यथा-राहोः शिरः शिलापुत्रकस्य शरीरमिति, तद्भव एव वा सप्तसमुद्घातवशात् सङ्घचति विकसति च, सम्यक्-समन्ततः उत्-प्राबल्येन हननम् -इतश्वेतश्चात्मप्रदेशानां प्रक्षेपणं समु
॥८५॥ घातः, स च कषायवेदनामारणान्तिकवैक्रियतैजसाहारककेवलिसमुधातभेदात् सप्तधा, तत्र कषायसमुद्घातोऽनन्तापदव्यं पर्यायवियुतं द्रव्यनियुताय पर्थवा न सन्ति । उत्पादस्थितिमा हन्दि द्रव्यलक्षणमेतत् ॥ १ ॥
अनक्रम
मुद्रण दोषात् अत्र नियुक्ति-क्रम पुन: लिखितम्, तत् कारणत्वात् मया 'R' संज्ञा दत्वा नियुक्ति: १७०-R' इति निर्देशित:
[181]