________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [४७...], नियुक्ति : [१६०] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[४७]
दीप
अनुक्रम [४८]
श्रीआचा- मसाईपरिभोगो सत्यं सत्धाइयं अणेगविहं । सारीरमाणसा वेयणा य दुविहा बहुविहा य ॥ १६० ॥ दारं अध्ययन राङ्गवृत्तिःला मांसचर्मकेशरोमनखपिच्छदन्तस्त्रावस्थिविषाणादिभिस्त्रसजीवसम्बन्धिभिरुपभोगो भवति, शस्त्रं पुनः 'शस्त्रादिक
18 उद्देशक (शी०) मिति' (शस्त्र) खड्गतोमरक्षुरिकादि तदादिर्यस्य जलानलादेस्तच्छस्त्रादिकमनेकविध-स्वकायपरकायोभयद्रव्यभावभेदभिन्न
मनेकप्रकारं त्रसकायस्येति, वेदना चात्र प्रसङ्गेनोच्यते-सा च शरीरसमुत्था मनःसमुत्था च द्विविधा यथासम्भव, ॥ १९॥
तत्राद्या शल्यशलाकादिभेदजनिता, इतरा प्रियविप्रयोगाप्रियसम्प्रयोगादिकृता, बहुविधा च ज्वरातीसारकासश्वासभगन्दरशिरोरोगशूलगुदकीलकादिसमुत्था तीब्रेति ॥ पुनरप्युपभोगप्रपश्चाभिधित्सयाऽऽह
मंसस्स केइ अट्ठा केइ चम्मस्स केइ रोमाणं । पिच्छाणं पुच्छाणं दंताणटा वहिजंति ॥ १६१॥
केई वहति अट्ठा केइ अणट्ठा पसंगदोसेणं । कम्मपसंगपसत्ता बंधंति बहंति मारंति ॥ १२॥ मांसाथै मृगशूकरादयो वध्यन्ते, चर्मार्थं चित्रकादयः, रोमार्थं मूपिकादयः, पिच्छार्थ मयूरगृद्धकपिञ्चुरुदुकादयः, पुच्छार्थ चमर्यादयः, दन्तार्थ वारणवराहादयः, वध्यन्त इति सर्वत्र सम्बध्यते इति ॥ तत्र केचन पूर्वोक्तप्रयोजनमुद्दिश्य [प्रन्ति, केचित्तु प्रयोजनमन्तरेणापि क्रीडया नन्ति, तथा परे प्रसङ्गदोपात् मृगलक्षक्षिप्तेपुलेलुकादिना तदन्तरालव्यवस्थिता अनेके कपोतकपिञ्जलशुकसारिकादयो हन्यन्ते, तथा कर्म-कृष्याघनेकप्रकारं तस्य प्रसङ्गः-अनुष्ठान तत्र प्रसक्ताः-सन्निष्ठाः सन्तस्त्रसकायिकान् बहून् प्रन्ति रज्ज्वादिना, प्रन्ति-कशलकुटादिभिः ताडयन्ति, मारयन्तिमाणैर्वियोजयन्तीति । एवं विधानादिद्वारकलापमुपवयें सकल नियुक्त्यर्थोपसंहारायाह---
[149]