________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [६], मूलं [४७...], नियुक्ति : [१५८] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [४७]
दीप
अनुक्रम [४८]
तुशब्दः पर्याप्तिवचना, द्वीन्द्रियादिजीवानां लक्षणं-लिङ्गमेतावदेव दर्शनादि परिपूर्ण, नातोऽन्यदधिकमस्तीति । परिमाणं पुनः क्षेत्रतः संवर्तितलोकप्रतरासङ्कवेयभागवर्तिप्रदेशराशिपरिमाणात्रसकायपर्याप्तकाः, एते च पादरतेज-11 स्कायपर्याप्तकेभ्योऽसहायगुणाः, सकायपर्याप्तकेभ्यस्त्रसकायिकापर्याप्तकाः असवयेयगुणाः, तथा कालतः प्रत्युत्त-1 त्रसकायिकाः सागरोपमलक्षपृथक्त्वसमयराशिपरिमाणा जघन्यपदे, उत्कृष्टपदेऽपि सागरोपमलक्षपृथक्त्वपरिमाणा ए. वेति, तथा चागमः-"पडुप्पन्नतसकाइया केवतिकालस्स निलेवा सिया?, गोयमा! जहन्नपए सागरोवमसयसहस्सपुहुत्तस्स उकोसपदेऽवि सागरोवमसयसहस्सपुत्तस्स" । उद्वर्त्तनोपपाती गाथाशकलेनाभिदधाति-निष्क्रमणम्-उद्वर्तनं प्रवेश:उपपातः जघन्येनैको द्वौ त्रयो वा उत्कृष्टतस्तु 'एवमेवे ति प्रतरस्यासङ्खयेयभागप्रदेशपरिमाणा एवेत्यर्थः । साम्प्रतमविरहितप्रवेशनिर्गमाभ्यां परिमाणविशेषमाहनिक्खमपचेसकालो समयाई इत्थ आवलीभागो । अंतोमुहुत्तविरहो उदहिसहस्साहिए दोन्नि ॥१५९॥ दारं।
जघन्येन अविरहिता संतता त्रसेषु उत्पत्तिनिष्क्रमो वा जीवानामेकं समयं द्वौ त्रीन् वेत्यादि, उत्कृष्टेनात्रावलिकाऽसवधेयभागमात्रं कालं सततमेव निष्क्रमः प्रवेशो वा, एकजीवाङ्गीकरणेनाविरहश्चिन्त्यते गाथापश्चिमार्डेन-अविरहः सात-18 त्येनावस्थानम्, एकजीवो हि त्रसभावेन जघन्यतोऽन्तर्मुहूर्तमासित्वा पुनः पृथिव्यायेकेन्द्रियेषूत्पद्यते, प्रकर्षणाधिकं सागरोपमसहस्रद्वयं च वसभावेनावतिष्ठते सन्ततमिति । उक्त प्रमाणद्वारं, साम्प्रतमुपभोगशत्रवेदनाद्वारत्रयप्रतिपादनायाह
१ प्रत्युत्पन्नत्रसकायिकाः क्रियता कालेन निर्लेपाः स्युः १, गौतम ! जघन्यपदे सागरोपमशतसहस्रपृषकत्वेन उत्कृष्टपदेऽपि सागरोपमशतसहस्रपृषक्वेन ।
आगम
[148]