________________
आगम
(०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१., अध्ययन [-], उद्देशक [-], मूलं [-], नियुक्ति: [-] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-०१], अंग सूत्र-०१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [-]
॥ अहम् ॥
श्रीसुधर्मस्वामिविरचित। श्रीश्रुतकेवलिभद्रबाहुखामिदृब्धनियुक्तियुतं । श्रीशीलाक्षाचार्यविहितविवरणसमन्वितं ।
श्रीआचाराङ्गसूत्रम्।
दीप अनुक्रम
[-]
ॐ नमः सर्वज्ञाय ॥ जयति समस्तवस्तुपर्यायविचारापास्ततीर्थिक, विहितैकैकतीर्थनयवादसमूहवशात्प्रतिष्ठितम् । बहुविधभनिसिद्धसिद्धान्तविधूनितमलमलीमसं, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ॥१॥ (स्कन्दकच्छन्दः) आचारशास्त्रं सुविनिश्चितं यथा, जगाद वीरो जगते हिताय यः। तथैव किञ्चिद्गदतः स एव मे, पुनातु धीमान् विनयार्पिता गिरः ॥२॥ शत्रपरिज्ञाविवरणमतिबहुगहनं च गन्धहस्तिकृतम् । तस्मात् सुखबोधार्थ गृह्णाम्यहमजसा सारम् ॥३॥
ForParaaEEDROIN
| वृत्तिकार रचित आरम्भिक गाथा:
[12]