SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [४], मूलं [३०...], नियुक्ति: [११६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [३०] दीप अनुक्रम [३१] श्रीआचा- 'तेजसोऽपि' अग्नेरपि 'द्वाराणि निक्षेपादीनि यानि पृथिव्याः समधिगमेऽभिहितानि तान्येव वाच्यानि, अपवादं अध्ययनं १ राङ्गवृत्तिः दर्शयितुमाह-'नानात्वं' भेदो विधानपरिमाणोपभोगशस्त्रेषु, तुरवधारणे, विधानादिष्वेव च नानात्वं नान्यत्रेति, च-16 (शी०) शब्दालक्षणद्वारपरिग्रहः ॥ यधाप्रतिज्ञातनिर्वहणार्थमादिद्वारव्याचिण्यासयाऽऽह दुविहा य तेउजीवा मुहुमा तह घायरा य लोगंमि । सुहमा य सव्वलोए पंचेव य बायरविहाणा ॥१७॥ ॥४९॥ स्वष्टा ॥ बादरपञ्चभेदप्रतिपादनायाहइंगाल अगणि अची जाला तह मुम्मुरे य बोद्धब्वे । वायरतेउविहाणा पंचविहा वणिया एए ॥११८॥ दग्धेन्धनो विगतधूमज्वालोऽङ्गारः--, इन्धनस्थः प्लोषक्रियाविशिष्टरूपः तथा विद्युदुल्काऽशनिसवर्षसमुत्थितः सूर्यमणिसंसृतादिरूपश्चाग्निः, दाह्यप्रतिबद्धो ज्वालाविशेषोर्चः, ज्वाला छिन्नमूलाऽनङ्गारप्रतिबद्धा, प्रविरलाग्निकणानुविद्धं भस्म मुर्मुरः, एते बादरा अग्निभेदाः पञ्च भवन्तीति ॥ एते च बादराग्नयः स्वस्थानाङ्गीकरणान्मनुष्यक्षेत्रेऽर्द्धतृतीयेषु द्वीपसमुद्रेष्वव्याघातेन पञ्चदशसु कर्मभूमिषु व्याघाते सति पञ्चसु विदेहेषु, नान्यत्र, उपपाताङ्गीकरणेन लोकासङ्ख्येयभागवर्तिनः, तथा चागमः-"उववाएणं दोसु उइकबाडेसु तिरियलोयतद्दे (है) य" अस्थायमर्थः-अर्द्धतृतीयद्वीपसमुद्र बाहल्ये पूर्वापरदिक्षणोत्तरस्वयम्भूरमणपर्यन्तायते ऊोधोलोकप्रमाणे कपाटे तयोः प्रविष्टा बादराग्निपूरपद्यमानकास्तकाव्यपदेशं लभन्ते, तथा 'तिरियलोयतट्टे (हे) यत्ति तिर्यग्लोकस्थाल के च व्यवस्थितो बादराग्निपुत्पद्यमानो बादराग्निव्यप-10 IDI४९॥ देशभागू भवति । अन्ये तु व्याचक्षते-तयोस्तिष्ठतीति तत्स्थः, तिर्यग्लोकश्चासौ ततस्थश्च तिर्यग्लोकतत्स्था, तत्र च स्थित [109]
SR No.035001
Book TitleSavruttik Aagam Sootraani 1 Part 01 Aachaar Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages314
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size64 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy