________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [२६], नियुक्ति : [११५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२६]
दीप अनुक्रम [२७]
श्रीआचा-1 ततश्च कथमिव नादत्तादानं स्यात्, न चान्यदीयस्यान्यः स्वामी दृष्टः परमार्थचिन्ताया, नन्वेवमशेषलोकप्रसिद्धगो-अध्ययनं १ राङ्गवृत्तिः । दानादिव्यवहारखुट्यति, त्रुध्यतु नामैवंविधः पापसम्बन्धः, तद्धि देयं यदुःखितं स्वयं न भवति दासीबलीवर्दादिवत् ,
उद्देशकः३ न चान्येषां दुःखोपत्तेः कारणं हलखगादिवत्, एतद्व्यतिरिक्त दातृपरिगृहीत्रोरेकान्तत एवोपकारक देयं प्रतिजानते| (शी०)
जिनेन्द्रमतावलम्बिनः, उक्तं च-"यत् स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकर धर्मकृते | ॥४७॥
तनवेदेयम् ॥१॥" इति, तस्मादवस्थितमेतत्-तेषां तददत्तादानमपीति ॥ साम्प्रतमेतद्दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण परः परिजिहीर्पराह
कप्पइ णे कप्पइ णे पाउं, अदुवा विभूसाए (२७ सू०) अशस्त्रोपहतोदकारम्भिणो हि चोदिताः सन्तं एवमाहुः-यथा नैतत् स्वमनीषिकातः समारम्भयामो वयं, किं वागमे निर्जीवत्वेनानिषिद्धत्वात् 'कल्पते' युज्यते 'नः' अस्माकं 'पातुम्' अभ्यवर्तुमिति, वीप्सया च नानाविधप्रयोजनविषय उपभोगोऽभ्यनुज्ञातो भवति, तथाहि-आजीविकभस्मस्नाय्यादयो बदन्ति-पातुमस्माकं कल्पते न स्नातुं वारिणा, शा-1 क्यपरिव्राजकादयस्तु स्नानपानावगाहनादि सर्व कल्पते इति प्रभाषन्ते, एतदेव स्वनामग्राई दर्शयति-अथवोदकं विभूषार्थमनुज्ञातं नः समये, विभूपा-करचरणपायूपस्थमुखप्रक्षालनादिका वस्त्रमण्डकादिप्रक्षालनात्मिका बा, एवं स्नानादि- ॥४७॥ शीचानुष्ठाथिनां नास्ति कश्चिदोष इति ॥ एवं ते परिफल्गुवचसः परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीबि-|| मोह्य किं कुर्वन्तीत्याह
अप्काय सम्बन्धे अन्य मत
[105]