________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [२४], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२४]
दीप अनुक्रम [२५+
श्रीआचा- इति, अत्रोच्यते, नैतदेवं, यतो वयं त्रिविधमकायमाचक्ष्महे-सचित्तं मित्रमचित्तं च, तत्र योऽचित्तोऽपकायस्तेनोपयो- अध्ययनं १ राङ्गवृत्तिः गविधिः साधूनां, नेतराभ्यां, कथं पुनरसी भवत्यचित्तः? किं स्वभावादेवाहोश्विच्छत्रसम्बन्धात् ?, उभयथाऽपीति, तन्त्र 8 (शी०) INया स्वभावादेवाचित्तीभवति न बाह्यशनसम्पर्कात्, तमचित्तं जानाना अपि केवलमनःपर्यायावधिश्रुतज्ञानिनो न परि
भुञ्जते, अनवस्थाप्रसङ्गभीरुतया, यतो नु श्रूयते-भगवता किल श्रीवर्धमानस्वामिना विमलसलिलसमुलसत्तरङ्गः शैव-10 ॥४६॥
लपटलत्रसादिरहितो महाइदो व्यपगताशेषजलजन्तुकोऽचित्तवारिपरिपूर्णः स्वशिष्याणां तृड्बाधितानामपि पानाय नानु||जज्ञे, तथा अचित्ततिलशकटस्थण्डिलपरिभोगानुज्ञा चानवस्थादोपसंरक्षणाय भगवता न कृतेति, श्रुतज्ञानप्रामाण्यज्ञा-14
पनार्थ च, तथाहि-सामान्य श्रुतज्ञानी बाह्येन्धनसम्पर्कारुषितस्वरूपमेवाचित्तमिति व्यवहरति जलं, न पुनर्निरिन्धनमे|| वेति, अतो यद्वाह्यशस्त्रसम्पर्कात् परिणामान्तरापन्न वर्णादिभिस्तदचित्तं साधुपरिभोगाय कल्पते, किं पुनस्तच्छस्त्रमित्यत आह
सत्थं चेत्थं अणुवीइ पासा, पुढो सत्थं पवेइयं (सू० २५) शस्यन्ते-हिंस्यन्तेऽनेन प्राणिन इति शख, तचोत्सेचनगालनउपकरणधावनादि स्वकायादि च वर्णाद्यापत्तयो वा|| पूर्वावस्थाविलक्षणाः शस्त्रं,(तथाहि-अग्निपुद्गलानुगतत्वादीपपिङ्गलं जलं भवत्युणं गन्धतोऽपि धूमगन्धि रसतो वि-I हारसं स्पर्शत उष्णं तच्चोत्तत्रिदण्डम् , एवंविधावस्थं यदि ततः कल्पते, नान्यथा, तथा कचवरकरीपगोमूत्रोषादीन्धनस- ४६ ।। रम्बन्धात् स्तोकमध्यबहुभेदात् , स्तोक स्तोके प्रक्षिपतीत्यादिचतुर्भङ्गिकाभावना कार्या, एवमेतत् त्रिविधं शखं, चशब्दो-||
२६)
अप्कायानाम् शस्त्रा:
[103]