________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [२३], नियुक्ति : [११५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२३]
दीप अनुक्रम [२४]
तदेवाबोधिलाभाय भवति, स एतत्सम्बुध्यमान आदानीयं-सम्यग्दर्शनादि सम्यगुत्थाय-अभ्युपगम्य श्रुत्वा भगवतोऽनगाराणां वाऽन्तिके इहकेषां साधूनां यत् ज्ञातं भवति तद्दर्शयति-'एषः' अप्कायसमारम्भो ग्रन्थ एष खलु मोह एष खलु मार एप खलु नरक इत्येवमर्थ गृद्धो लोको यदिदं विरूपरूपैः शस्त्रः उदककर्मसमारम्भेणोदकशस्त्रं समारभमाणोऽन्याननेकरूपान् प्राणिनो विविधं हिनस्तीत्येतनाग्वत् व्याख्येयं, पुनरप्याह-'से बेमी'त्यादि, सेशन्द आत्मनिर्देशे, सोऽहमेवमुपलब्धानेकापकायतत्त्ववृत्तान्तो ब्रवीमि-'सन्ति' विद्यन्ते प्राणिन उदकनिश्चिताः-पूतरकमत्स्यादयो| यानुदकारम्भप्रवृत्तो हन्यादिति, अथवाऽपरः सम्बन्धः-प्रागुक्तमुदकशखं समारभमाणोऽन्यानप्यनेकरूपान् जन्तून् | |विविधं हिनस्तीति, तत् कथमेतच्छक्यमभ्युपगन्तुमित्यत आह-सन्ति पाणा' इत्यादि पूर्ववत्, कियन्तः पुनस्त इति| दर्शयति-'जीवा अणेगा' पुनर्जीवोपादानमुदकाश्रितप्रभूतजीवभेदज्ञापनार्थ, ततश्चेदमुक्तं भवति-एकैकस्मिन् जीवभेदे उदकाश्रिता 'अनेके' असंख्येयाः प्राणिनो भवन्ति, एवं चाप्कायविषयारम्भभाजः पुरुषास्ते तनिश्रितप्रभूतसत्त्व-1 व्यापत्तिकारिणो द्रष्टव्याः॥ शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् जीवानिच्छन्ति नोदकमित्येतदेव दर्शयति
इहं च खल्लु भो! अणगाराणं उदयजीवा वियाहिया (सू०२४) MI खलुशब्दोऽवधारणे 'इहैव' ज्ञातपुत्रीये प्रवचने द्वादशाङ्गे गणिपिटके 'अनगाराणां' साधूनाम् 'उदकजीवा' उद-IN
करूपा जीवाश्चशब्दात्तदाश्रिताश्च पूतरकछेदनकलोहणकभ्रमरकमत्स्यादयो जीवा व्याख्याताः, अवधारणफलं च ना-3 न्येषामुदकरूपा जीवाः प्रतिपादिताः ॥ यद्येवमुदकमेव जीवास्ततोऽवश्यं तसरिभोगे सति प्राणातिपातभाजः साधव
CCCCCCC45-4
अप्कायिक जीवानाम् स्वरूप
[102]