________________
अअवासरे ? इत्यादि. ता सर्वा अपि तिथयः आराध्या एवेति । अथ च चाउदस अट्ठमुदिपण्णिमासिणीसु पडिपुन्नं इत्यस्य व्याख्या चतुर्दश्यष्टम्यौ प्रतिते । उदिष्टासु महाकल्याणकतया पुण्यतिथित्वेन प्रख्यातासु, पौर्णमासीषु च तिसृष्वपि चातुर्मासिकतिथिषु इत्यर्थः। इति सूत्रकृतांगद्वितीय श्रुतस्कंधसूत्रवृत्ती लेपश्रावकाधिकारे, इत्येतत् पर्वाराधनं चरितानुवादरूपं शतवारपंचमश्राद्धप्रतिमावाहककार्तिकश्रेष्टिवत् विधिवादरूपं लक्षणं पुनरेन केनचिक्रियानुष्ठानमाचरितं स चरितानुवादः । सर्वैरपि यत् क्रियानुष्ठानं क्रियते स विधिवादः। विधिवादस्तु सर्वैरपि स्वीकर्तव्य एव; नतु चरितानुवाद इत्यर्थः सेनप्रश्ने कथितमस्ति, तस्मात् त्यजकदाग्रहं कुरु पूर्णिमाभिवृद्धौ द्वे त्रयोदश्यो अन्यथा गुरूलोपी ठको भविष्यसि इति दिक् तथा श्राद्धविधावपि तिथिस्वरूपं यत् प्रतिपादितमस्ति तदपि त्वं सावधानीभूय शृणु. 'तिथिश्वप्रातःप्रत्याख्यानवेलायां या स्यात् साप्रमाणं सूर्योदया. नुसारेणैव लोकेऽपि दिवसादिव्यवहारात्' आहुरपि "चाउम्मासियवरिसे पक्खियपंचट्ठमी नायव्वा । ताओ तिहीओ जार्सि उदेइ सूरो, न अनाओ ॥१॥ पूआ पचक्खाणं पडिकमणं तहयनियमगहणं च, जीए उदेई सूरो तीइं तिहीऐउ कायन्वं ॥२॥ उदयंमि जा तिही सा पमाणमिअरीइ किरमाणीए । आणाभंगणवत्थामिच्छत्तविराहणा पावे ॥ ३ ॥ पाराशरस्मृता. वपि. आदित्योदयवेलायां या स्तोकापि तिथिर्भवेत् सा संपूर्णेति मंतव्या, प्रभुता नोदयं विना ॥१॥ उमास्वातिवाचकप्रघोषवं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com