________________
कातिथिप्रतिपाल्यते । वृद्धौ सत्यां च का कार्या, तत्सर्व कथ्यते मया ॥ २॥ तत्र प्रथमतस्तिथिलक्षणं कथ्यते. आदित्योदयवेलायां या तिथिः स्तोकाऽपि भवति, सैव तिथिस्तिथित्वेन विज्ञेया, परमुदयं विना प्रभुतापि नोच्यते. उक्तं च-श्रीसेनप्रश्नप्रथमोल्लासे "उदयंमि जातिही, सा पमाणमि । इअरीइ कीरमाणीए, आणाभंगणवत्थामिच्छत्तविराहणं पावे ॥१॥ इति तस्मा. दौदयिक्येव तिथिराराध्या नापरेति। तथा पूर्णिमामावास्ययोद्धौ पूर्वमौदयिकी तिथिराराध्यत्वेन व्यवाहियमाणा आसीत् , केन चिदुक्तं-श्रीतातपादाः पूर्वतनीमाराध्यत्वेन प्रसादयंति तत्किमिति ? अत्रोत्तरं पूर्णिमामावास्ययोवृद्धौ औदयिक्येव तिथिराराध्यत्वेन विज्ञेया, इति हीरप्रश्न द्वितीयप्रकाशे प्रोक्तमस्ति तस्मादौदयिक्येव तिथिरंगिकार्या नान्येति तथा सेनपश्नहती. योल्लासेऽपि प्रोक्तमस्ति-यथा अष्टम्यादितिथिवृद्धी अग्रेतन्या आराधनं क्रियते । यतस्त दिने प्रत्याख्यानचेलायां घटिका द्विघटिका वा भवति, तावत्या एव आराधनं भवति, तदुपरि नवम्यादीनाम् भवनात् संपूर्णायास्तु विराधनं जातं, पूर्वदिने भवनात् । अथ यदि प्रत्याख्यानवेलायां विलोक्यते तदा तु पूर्वदिने द्वितयमप्यस्ति, प्रत्याख्यानवेलायां समग्रदिनेऽपीति सुष्ठुराराधनं भवतीति प्रश्नः अनोत्तरं "क्षये पूर्वातिथिः कार्या, वृद्धौ कार्या तथोत्सरा" श्रीवीरज्ञाननिर्वाणं कार्य लोकानुगैरिह ॥१॥ तथा उदयंमि जा तिही सा पमाणं इत्यादि श्रीउमारवातिवाचक (प्रभृति)वचनप्रामाण्यात वृद्धौ सत्यां स्वल्पाप्यप्रेतना
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com