SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ प्रजासमाजकर्त्तव्यग्रन्थः ॥३॥ ॥ ४ ॥ जिनेश्वरो महावीरः श्रेणिकं प्रत्यबोधयत् । प्रजासत्यस्वरूपं य-, ज्ज्ञात्वानक्लेश माप्नुयात् ॥१॥ वृद्धभूपसतां मानं, मातापित्रो विशेषतः । परस्परंचसाहाय्यं, सेवाभक्तिः शुभंकरा परस्परस्यरक्षार्थ, सङ्केत स्तनुसत्तयोः । राज्य सर्वाङ्गविज्ञानं, परार्थ प्राणवर्जनम् न्यायेन धनसम्प्राप्ती, राष्ट्रनीत्या प्रवर्त्तनम् । धर्मार्थ स्वार्पणं सर्व, प्रभुतायां नगर्विता अन्यप्रजासु दुःखस्य, विनाशाय प्रवृत्तयः । अनीति न सदेताऽपि, क्लेशोनैव परस्परम् ॥ ५॥ परस्परं न च द्रोह, चौर्य लुण्टं न कारयेत् । राजाऽऽदेशस्य सम्मानं, प्रजाः कुर्वन्ति भावतः ॥६॥ राजाज्ञांनतिरस्कुर्य्या, न्न्यायं दंडं सहेतच । पक्षपाताद्वसन् दूर- मात्मज्योतिः प्रकाशयेत् ॥७॥ प्रजासंघैकतां कुर्व, नीतिमार्ग न वर्जयेत् । राज्योन्नतिविधातारो, जीवन्ति सद्व्यवस्थिताः ८ विकाश्य सर्वशक्तीश्च, धर्मार्थं तद्व्ययं चरेत् । जीवनं च विना शक्तिं, क्षेत्रं स्वामिनमन्तरा ॥ " Shree Sudharmaswami Gyanbhandar-Umara, Surat 112 11 www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy