________________
प्रजासमाजकर्त्तव्यग्रन्थः
॥३॥
॥ ४ ॥
जिनेश्वरो महावीरः श्रेणिकं प्रत्यबोधयत् । प्रजासत्यस्वरूपं य-, ज्ज्ञात्वानक्लेश माप्नुयात् ॥१॥ वृद्धभूपसतां मानं, मातापित्रो विशेषतः । परस्परंचसाहाय्यं, सेवाभक्तिः शुभंकरा परस्परस्यरक्षार्थ, सङ्केत स्तनुसत्तयोः । राज्य सर्वाङ्गविज्ञानं, परार्थ प्राणवर्जनम् न्यायेन धनसम्प्राप्ती, राष्ट्रनीत्या प्रवर्त्तनम् । धर्मार्थ स्वार्पणं सर्व, प्रभुतायां नगर्विता अन्यप्रजासु दुःखस्य, विनाशाय प्रवृत्तयः । अनीति न सदेताऽपि, क्लेशोनैव परस्परम् ॥ ५॥ परस्परं न च द्रोह, चौर्य लुण्टं न कारयेत् । राजाऽऽदेशस्य सम्मानं, प्रजाः कुर्वन्ति भावतः ॥६॥ राजाज्ञांनतिरस्कुर्य्या, न्न्यायं दंडं सहेतच । पक्षपाताद्वसन् दूर- मात्मज्योतिः प्रकाशयेत् ॥७॥ प्रजासंघैकतां कुर्व, नीतिमार्ग न वर्जयेत् । राज्योन्नतिविधातारो, जीवन्ति सद्व्यवस्थिताः ८ विकाश्य सर्वशक्तीश्च, धर्मार्थं तद्व्ययं चरेत् । जीवनं च विना शक्तिं, क्षेत्रं स्वामिनमन्तरा ॥
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
112 11
www.umaragyanbhandar.com