________________
राजप्रजोपकारादि-, कर्म कुर्वन् स्थिराशयः। आत्मन्येव सुखमन्ता, संघो वैदेहगन्जयी ॥१०॥ दर्शनज्ञानचारित्र-, धरस्संघश्चतुर्विधः। क्षेत्रकालाऽनुसारेणा-पवादोत्सर्गमामृशन् ॥ १० ॥ संघकृत्यंचरन् संघः सर्वशक्तिप्रकाशकः । स्वाधिकारेण कर्त्तव्यं, कुर्वन् जयति भूतले ॥१२॥ जाषितं संघकर्त्तव्यं, ज्ञानिभिहृदि धारितम् । सम्यग् ज्ञात्वानरा नार्यः शान्ति पुष्टिं च विन्दत १०३ महावीरस्य सद्बोध-, पालने मोहरोधनम् । संघसेवाऽभिधोग्रन्थः कृतोबुद्ध्यब्धिसूरिणा ॥१०॥ संघसेवा सदाभूया सर्वमङ्गलदायिनी; चतुर्विध महासंघो, जीयारसर्वत्रशर्मदः ॥१०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com