SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ राजप्रजोपकारादि-, कर्म कुर्वन् स्थिराशयः। आत्मन्येव सुखमन्ता, संघो वैदेहगन्जयी ॥१०॥ दर्शनज्ञानचारित्र-, धरस्संघश्चतुर्विधः। क्षेत्रकालाऽनुसारेणा-पवादोत्सर्गमामृशन् ॥ १० ॥ संघकृत्यंचरन् संघः सर्वशक्तिप्रकाशकः । स्वाधिकारेण कर्त्तव्यं, कुर्वन् जयति भूतले ॥१२॥ जाषितं संघकर्त्तव्यं, ज्ञानिभिहृदि धारितम् । सम्यग् ज्ञात्वानरा नार्यः शान्ति पुष्टिं च विन्दत १०३ महावीरस्य सद्बोध-, पालने मोहरोधनम् । संघसेवाऽभिधोग्रन्थः कृतोबुद्ध्यब्धिसूरिणा ॥१०॥ संघसेवा सदाभूया सर्वमङ्गलदायिनी; चतुर्विध महासंघो, जीयारसर्वत्रशर्मदः ॥१०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy