SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ देशकालाऽनुसारण, गृहस्थत्यागिनां मतम् । लक्षये चाऽऽत्मसंशुद्धिं, ददो विद्याकलासुच ॥४॥ ईदृसंघस्य वृद्धिः स्यात् , सर्वलोकसहायिनः । नावये जिनमात्मानं, दीनः कनोंदये च न ॥ ४१ ॥ नाऽन्येषां दुष्टतां कुर्यात्, प्रीत्या वैरं च सान्त्वयेत् । सम्भोज्य धर्मिणं खादेत् , साहाय्यं धर्मिणां चरेत् ४२ ज्ञानेन वर्जयन् खेदं, भेदवानोच्चनीचयोः । लघुता दृढता श्रद्धा, प्रेमाऽऽत्मज्ञानमन्तरे ॥४३॥ जीवनं यत्र चारित्र्या-दीक्संघसमुन्नतिः। क्षुधात भोजयेद्यश्च, तृषार्ते जलमर्पयेत् ॥४४॥ शक्ते दुरुपयोक्ता नो, रोगिणां रोगमाहरेत् । दुष्टादाचारतो दूरं, शूरोयः शुनकर्मणि ॥ ४५ ॥ न निन्देच परान् किंचि, न कंचि दपवादयेत् । दूरं कुर्य्याच्च हिंसादि, विख्यातः संघ ईशः ॥४६॥ शुभक्षेत्रादिपोषेण, दोषंत्यक्त्वा गुणं धरेत् । दानशीलतपोभाव-, नीतिरीतिप्रवृत्तिमान् ॥ ४७ ॥ विज्ञायनवतवानि, संघभत्त्या भवेत् प्रभुः। गुणकोट्याश्रयः संघ, एव प्रत्यक्ष ईश्वरः ॥४८॥ प्रभुः साकारसंघाऽस्ति, लोक !! तत्संगमाचर। प्रत्यक्षोहि गुणीसंघः प्रत्यक्षो भगवान् स्वयम् ४९ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034988
Book TitlePanch Granth Sangraha - Sangh Karttavya - Prajasamaj Karttavya - Shok Vinashak - Chetakbodh - Sudarshana Subodh
Original Sutra AuthorN/A
AuthorBuddhisagarsuri
PublisherMohanlal Himchand Shah
Publication Year1924
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy