________________
तान् वेदानभ्यतपत्तभ्योऽतप्तेमिभ्यस्त्रीणींशक्राण्यजीयन्त भूरित्येव ऋग्वेदादजायत : भुधरितियजुर्वेदात्स्वारसि सामवेदात् । तानिशुक्राण्यभ्यतपत्तेभ्योऽमितप्तेभ्यस्त्रयावानजायन्ताकार; उकारोमकार इति तानेकघा समभरत्तदा३मिति उत० १.३२॥
અર્થ : વેદને તપાવવામાં આવ્યા. આ તપાવેલા વેદોમાંથી ત્રણ शु. ५-न प्या. *मांथा भूः यनुमाया भुवः भने सामवे. માંથી ત્રઃ આ પછી આ ત્રણે શુક્રને તપાવવામાં આવ્યા. એમાંથી त्रय व अकार, उकार अने मकार उत्पन्न २५. मे नगुने से 31
या त्यारे 'ओ३म श०६ मन्यो. तात्५ मे छ, 'ओ३म्' श६४ वहानी आधार भने म छे तथा 'ओ३म् ॥ २६ने। ५२म भुण्य विषय छे.
તેતરિય ઉપનિષદ્ કહે છે :
भोमिति ब्रह्म। ओमितिद * सर्वम् । ओमित्येतदनु कृतिहस्म वा अप्योश्रावयेत्याश्रावयन्ति । ओमिति सामानि गायन्ति
ओ शामिति शास्त्राणि श* सन्ति । ओमित्यध्वर्युः प्रतिगर प्रति गृणतिः ओमिति ब्रह्मा प्रस्तौति, ओमिति अग्निहोत्रमनुजानातिः ओमिति ब्राह्मणः प्रवक्ष्यन्नाह, ब्रह्मोपाप्नवानीति ब्रह्मैवोपाप्नोति ॥
भो३म् श्री छे. सघणु 'ओ३म' छ. मेट भाभी दुनियाना नियो 'ओ३म्' नामधारी परमात्मा ॥ छ. यज्ञमा 'ओ३म्' । અનુકરણવાચક છે. યજ્ઞમાં એને જ સાંભળવામાં આવે છે, એ પ્રસિદ્ધ छ. सामवेश 'ओ३म्' गान रे छे. वहीसा विविध शासविधा. नथा 'ओ३म्'नु १ २तुतिगान ४२ छे. या अवयु ५९४ - ओ३म् 'नु उस्या२३ ४२ छे. ब्रह्मा 'ओ३म्' ६२101 याज्ञा ४२ छ. अग्निहोत्रनी साशा ५९। 'ओ३म्'था। मापे छे. ब्रह्मवित् पुरुष 'ओ३म्' श ६२॥ प्रार्थना पता ४९ छ, 'हु 'ओ३म्' ६२श्रह्मने प्राप्त १२! मे લેકે અવશ્ય બ્રહ્મને પ્રાપ્ત કરે છે. पुष्प ४ १९ : ओंकार व्याख्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com