________________
-XVI.136] नायाधम्मकहाओ अरिहनेमी उज्जंतसेलसिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं कालगए जाव पहीणे । तए णं ते जुहिडिल्लवजा चत्तारि अणगारा बहुजणस्स अंतिएं सोचा हत्थकप्पाओ पडिनिक्खमंति २ जेणेव सहसंबवणे उजाणे जेणेव जुहिढिल्ले अणगारे तेणेव उवागच्छंति २ भत्तपाणं पञ्चक्खंति २ गमणागमणस्स पडिक्कमति २ एसणमणेसणं आलोएंति २ भत्तपाणं पडिदंसेंति २ एवं वयासीएवं खलु देवाणुप्पिया जाव कालगए। तं सेयं खलु अम्हं देवाणुप्पिया! इमं पुवंगहियं भत्तपाणं परिवेत्ता सेत्तुझं पव्वयं सणियं २ दुरुहित्तए संलेहणाझूसणाझोसियाणं कालं अणवेचमाणाणं विहरित्तए त्तिकटु अन्नमन्नस्स एयमढे पडिसुणेति २ तं पुत्वगहियं भत्तपाणं एगंते परिट्ठवेंति २ जेणेव सेर्तुळे पव्वए तेणेव उवागच्छंति २ सेत्तुजं पव्वयं सणियं २ दुरूहंति जाव कालं अणवकंखमाणा विहरति । तए णं ते जुहिडिल्लंपामोक्खा पंच अणगारा सामाइयमाइयाई चोदसपुत्वाई अहिजति बहूणि वासाणि दोमासियाए संलेहणाए अत्ताणं झोसेत्ता जस्सट्ठाए कीरइ नग्गभावे जाव तमट्ठमाराहेति २ अणंते जाव केवलवरनाणदसणे समुप्पन्ने जाव सिद्धा।
(136) तए णं सा दोवई अजा सुव्वयाणं अजियाणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिजइ २ बहूणि वासाणि मासियाए संलेहणाए आलोइयपडिकंता कालमासे कालं किच्चा बंभलोए उववन्ना । तत्थ णं अत्थेगइयाणं देवाणं दस सागरोवमाई ठिई पन्नत्ता । तत्थ णं दुवयस्स वि देवस्स दससागरोवमाई ठिई पन्नत्ता । से णं भंते ! दुवए देवे ताओ जाव महाविदेहे वासे जाव अंतं काहिइ ।
एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स नायज्झयणस्स अयमढे पन्नत्ते तिबेमि ।
॥ सोलसमं नायज्झयणं समत्तं ॥१६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com