________________
-XVI.123]
नायाधम्मक हाओ
वासुदेवपामोक्खाणं रायसहस्साणं आवासेसु साहरह । ते वि साहरंति । तए णं ते वासुदेवपामोक्खा तं विपुलं असणपाणखाइमसाइमं जाव पसन्नं च आसाएमाणा ४ विहरति जिमियत्तत्तरागया वि य णं समाणा आयंता चोक्खा जाव सुहासणवरगया बहूहिं गंधव्वेहिं जाब विहति । तए णं से दुवए राया पुव्वावरण्हकालसमयंसि कोडुंबिय - पुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! कंपिल्लपुरे सिंघाडग जाब पहेसु वासुदेवपामोक्खाण य रायसहस्साणं आवासेसु हत्थिखंधवरगया महया २ सद्देणं जाव उग्घोसेमाणा २ एवं वयह - एवं खलु देवाणुप्पिया ! कलं पाउप्पभायाए दुवयस्स रन्नो धूयाए चुलणीए देवीए अत्तियाए धज्जुणस्स भगिणीए दोवईए २ सयंवरे भविस्सइ । तं तुब्भेणं देवाणुप्पिया ! दुवयं रायाणं अणुगिण्हेमाणा व्हाया जाव विभूसिया हत्थिखंधवरगया सकोरेंट ० सेयवरचामरा हयगयरह० महया भडचडगरेणं जाव परिक्खित्ता जेणेव सयंवरा मंडवे तेणेव उवागच्छह २ पत्तेयं नामंकेसु आसणेसु निसीयह २ दोवई २ पडिवालेमाणा २ चिट्ठह घोसणं घोसेह २ मम एयमाणत्तियं पञ्चप्पिणह । तए णं ते कोडुंबिया तद्देव जाव पञ्चपिणंति । तए णं से दुवए राया कोडुंबिय - पुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! संयवरमंडवं आसियसंमज्जिओवलित्तं सुगंधवरगंधियं पंचवण्णपुप्फोवयारक लियं कालागरुपवरकुंदुरुक्कलुरुक्क जाव गंधवट्टिभूयं मंचाइमंचकलियं करेह कारवेह करेता कारवेत्ता वासुदेवपामोक्खाणं बहूणं रायसहस्साणं पत्तेयं २ नामंकाई आसणाई अत्थुयपञ्चत्थुयाई रएह २ एयमाणत्तियं पञ्चपिणह जाव पश्चप्पिणंति । तए णं ते वासुदेवपामोक्खा बहवे रायसहस्सा कल्लं व्हाया जाव विभूसिया हत्थिखंधवरगया सकोरेंटमल्लछत्तेणं धरिजमाणेहिं सेयवरचामराहिं महया हयगय जाव परिवुडा सव्विड्डीए जाव रवेणं जेणेव सयंवरा मंडवे तेणेव उवागच्छति २ अणुप्पविसंति २ पत्तेयं २ नामंकसु निर्मायंति दोवई २ पडिवालेमाणा चिट्ठति । तए णं से दुबए राया कल्लं पहाए जाव विभूसिए हत्थिखंधवरगए सकोरेंट ०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
31
www.umaragyanbhandar.com