________________
-XVI.122]
माओ
दुवयस्स रन्नो चुलणीए देवीए कुच्छिसि दारियत्ताए पच्चायाया । तए णं सा चुलणी देवी नवहं मासाणं जाव दारियं पयाया । तए णं तीसे दारिया निव्वत्तबार साहियाए इमं पयारूवं नामं - जम्हा णं एसा दारियादुपयस्स रन्नो धूया चुलणीए देवीए अत्तया तं होऊं णं अम्हं इसे दारिया नामधेज्जं दोवई । तए णं तीसे अम्मापियरो इमं एयारूवं गोण्णं गुणनिष्पन्नं नामधेज्जं करेंति दोवई । तए णं सा दोवई दारिया पंचधाईपरिग्गहिया जाव गिरिकंदरमल्लीणा इव चंपगलया निवायनिव्वाघायंसि सुहंसुहेणं परिवड्ढइ । तए णं सा दोवई देवी रायवरकन्ना उम्मुक्कबालभावा जाव उक्किट्ठसरीरा जाया याचि होत्था । तए णं तं दोवई रायवरकन्नं अन्नया कयाइ अंतेउरियाओ व्हायं जाव विभूसियं करेंति २ दुवयस्स रन्नो पायबंदियं पेसेंति । तए णं सा दोवई २ जेणेव दुवए राया तेणेव उवागच्छइ २ दुवैयस्स रन्नो पायग्गहणं करेइ । तए णं से दुबए राया दोवई दारियं अंके निवेसेइ २ दोवईए २ रूवे य जो य लावणे य जायविम्हए दोवई २ एवं वयासी - जस्सणं अहं तुमं पुत्ता ! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि तत्थ णं तुमं सुहिया वा दुहिया वा भवेज्जासि । तए णं मम जावज्जीवाए हिययदीहे भविस्सइ । तं णं अहं तव पुत्ता ! अज्जयाए सयंवरं वियंरामि । अज्जर्याए णं तुमं दिन्नं सयंवरा । जं णं तुमं सयमेव I रायं वा जुवरायं वा वरेहिसि से णं तव भत्तारे भविस्सइ त्तिकट्टु ताहिं इट्ठाहिं जाव आसासेइ २ पडिविसज्जेइ ।
(122) तए णं से दुवए राया दूयं सहावेइ २ एवं वयासी - गच्छह णं तुमं देवाणुप्पिया ! बारवई नयरिं । तत्थ णं तुमं कण्हं वासुदेवं समुद्दविजयपामोक्खे दस दसारे बलदेवपामोक्खे पंच महावीरे उग्गसेणपामोक्खे सोलस रायसहस्से पज्जुनपामोक्खाओ अद्धुंडाओ कुमारकोडीओ संबपामोक्खाओ सट्ठि दुदंतसाहस्सीओ वीर सेणपामोक्खाओ एकवीसं रायवीरपुरिससाहस्साओ महासेणपामोक्खाओ छप्पन्नं बलवगसाहस्सीओ अन्ने य बहवे राईसरतलवर माडंबियकोडुंबियइब्भ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com