________________
सोह]
सर्वकल्याणपूर्णः स्याज्जरात्मृत्युविवर्जितः। अणिमादिमहासिद्धि, लक्षजापेन चाप्नुयात् ॥३०॥ प्राणायामनोमन्त्र-योगादमृतमात्मनि । त्वामात्मानं शिवं ध्यात्वा, स्वामिन् ! सिध्यन्ति जंतवः॥३१॥ हर्षदः कामदश्चेति, रिपुनः सर्वसौख्यदः । पातु वः परमान्द-लक्षणः संस्मृता जिनः ॥३२॥ तवरूपमिदं स्तोत्रं, सर्वमङ्गलसिद्धिदम् । त्रिसन्ध्यं यः पठेन्नित्यं, नित्यं प्राप्नोति स श्रियम् ॥३३॥
- -
श्रीसंतिकरस्तव : संतिकरं संतिजिणं, जामरणं जयसिरीइ दायारं । समरामि भत्तपालग-निव्वाणीगरुडकयसे ॥१॥ ॐ सनमो विप्पोसहि-पत्ताणं संतिसामिपायाणं । यौं स्वाहामतेणं, सव्वासिवदुरियहरणाणं ॥२॥ ॐ संतिनमुक्कारो,खेलोसहिमाइलद्धिपत्ताणं । सोही नमो सव्वो-सहिपत्ताणं च देह सिरि ॥३॥ वाणीतिहुअणसामिणी-सिरिदेवीजक्खरायगणिपिडगा। गहदिसिपालसुरिंदा, सया वि रक्खंतु जिणभत्ते ॥ ४ ॥ रक्खंतु मम रोहिणि, पर्यची बजसिखैता य सया। बज्बईसि चकेसरि, नरर्दशा कॉलि महाकाली ॥५॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com