SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ સ્તાસંગ્રહ ] ॥ ९ ॥ ॥ १० ॥ मध्ये हि भास्करः स्थाप्यः पूर्वदक्षिणतः शशी । दक्षिणस्यां धरासून - बुधः पूर्वोत्तरेण च उत्तरस्यां सुराचार्यः, पूर्वस्यां भृगुनन्दनः । पश्चिमायां शनिः स्थाप्यो, राहुर्दक्षिणपश्चिमे पश्चिमोत्तरतः केतु-रिति स्थाप्याः क्रमाद् ग्रहाः । पट्टे स्थालेऽथवाऽग्नेय्यां ईशान्यां तु सदा बुधैः ॥ ११ ॥ आदित्यसोम मङ्गल- बुधगुरुशुकाः शनैश्वरो राहुः । केतुप्रमुखाः खेटा, जिन पतितोऽवतिष्ठन्तु ॥ १२ ॥ पुष्पगन्धादिभिधूप-नैवेद्यैः फलसंयुतैः । वर्णमदृशदानैश्व, वस्त्रैश्च दक्षिण। न्वितैः जिननामक तोच्चारा, देश नक्षत्रवर्णकः । पूजिताः संस्तुता भक्त्था, ग्रहाः सन्तु सुखावहाः ॥ १४ ॥ जिनानामग्रतः स्थित्वा, ग्रहाणां शान्तिहेतवे । नमस्कारशतं भक्त्या, जपेदष्टोत्तरं सममू एवं यथानाम कृताभिषेकै - रालेपनैधूप नपूजनैश्च । फलैश्च नैवेद्यवरैर्जिनानां, नाम्ना केंद्रा वरदा भवन्तु ॥ १६ ॥ माधुभ्यो दीयते दानं, महोत्साहो जिनालये । चतुर्विषस्य मङ्घस्य, बहुमानेन पूजनम् भद्रबाहुरुवाचैव पञ्चमः श्रुत केवली । विद्याप्रवादतः पूर्वाद्, ग्रहशान्तिरुदीरिता ॥ १८ ॥ 1124 11 ॥ १७ ॥ " Shree Sudharmaswami Gyanbhandar-Umara, Surat ६७ ॥ १३ ॥ www.umaragyanbhandar.com
SR No.034969
Book TitleMunisuvrat Swami Charitra
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherPrachin Sahitya Sanshodhak Karyalay
Publication Year1951
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy