SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ [ સિદ્ધિદાયક મંત્રસંગ્રહ પારાણું કરાયું હતું. આવા સમર્થ ને પ્રભાવશાળી મહાપુરુષનું નામસ્મરણ આપણને ફળદાયક થાય તેમાં આશ્ચર્ય પણ શું ? श्री ग्रहशांतिस्तोत्र जगद्गुरुं नमस्कृत्य, श्रुत्वा सद्गुरुभाषितम् । ग्रहशांति प्रवक्ष्यामि, लोकानां सुखहेतवे ॥१॥ जिनेन्द्रैः खेचरा ज्ञेयाः, पूजनीया विधिक्रमात् ।। पुष्पैविलेपनैधूप-नैवेद्यैस्तुष्टिहेतवे । पद्मप्रभस्य मातड-श्चन्द्रश्चन्द्रप्रभस्य च ।। वासुपूज्यस्य भूमिपुत्रो, बुधोऽप्यष्टजिनेषु च ॥ ३ ॥ विमलानंतधर्माराः, शांतिः कुंथुन मिस्तथा । वर्धमानस्तथैतेषां, पादपद्मे बुधं न्यसेत् ॥४॥ ऋषमाजितसुपार्था-श्चाभिनंदनशीतलौ । सुमतिः संभवस्वामी, श्रेयांसश्चैषु गीष्पतिः ॥५॥ सुविधेः कथितः शुक्रः, सुव्रतस्य शनैश्वरः। नेमिनाथे भवद्राहु, केतुः श्रीमल्लिपार्श्वयोः ॥ ६ ॥ जनाल्लग्ने च राशौ च, पीडयन्ति यदा ग्रहाः । तदा सम्पूजयेद्धीमान्, खेचरैः सहितान् जिनान् ॥७॥ नवकोष्ठकमा लेख्य, मण्डलं चतुरस्रकम् । ग्रहास्तत्र प्रतिष्ठाप्या, वक्ष्यमाणाः क्रमेण तु ॥८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034969
Book TitleMunisuvrat Swami Charitra
Original Sutra AuthorN/A
AuthorMangaldas Trikamdas Zaveri
PublisherPrachin Sahitya Sanshodhak Karyalay
Publication Year1951
Total Pages354
LanguageGujarati
ClassificationBook_Gujarati
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy