________________
(४)
"ॐ हों श्री मदाचार्य आनन्दसागरसूरीश्वरजी गुरुभ्यो नमः"
॥ पुष्पाजलि:॥ यस्य कृपापरागुर्व:, तस्य ज्ञान गृहाङ्गणे । ज्ञानकोषो गुरोर्शात्वा, नमस्कारा भवन्तु मे ॥१॥ परम पुज्य आगमोद्धारक श्री मदाचार्यानन्द सागरसूरीश्वरस्य पटालङ्कार गच्छाधिपति शान्तमूर्ति श्री मदाचार्य माणेक्य. मागर सूरीश्वरजी मदीय गुरोः श्रीमद् मानसागरजो गणिवरस्य गुरु बन्धुः संप्रति जैनदर्शने बहु श्रुत:। श्रीमतां भवतां मया सम्यक्तयाऽखंडिताशां नाराधिना तथापि पुज्यानां चरणार्विन्दे भक्ति वत्सलोभूत्वा “मुनिगुणमहत्व विचार” पुस्तिका रुपा पुष्पांजलि समर्पयामि तां करुणापरो भगवान् स्वीकुरुत इति अभ्यर्थना. ॐ शांतिः शान्तिः शान्तिः श्री तलाजा
. ।
लि. भवदीय चम्पक सागर.
ॐ ही श्री परमात्मने नमः ॐ श्री मानसागरजी गणिगुरुभ्यो नमः
द्वि शब्दो संप्रति-वर्तमानकाले तपस्वी ऋषिमुनि धर्म गृहिधमे राष्ट्रमध्ये चान्येपि मंडलेऽऽश्रमे छात्रालये केनचित् संस्थायां प्रायेण बहुलतया दाम्मिकानां पाखण्डानां साम्राज्य खलु वर्तते। तेनाऽहंकारमूर्तिरुपान्यक्त्यत्रो कि लेखन कि नलेखनमिति मूढधीजातोऽस्मि। तथा पि धृष्टतावष्टभ्य कथमपि लेखने साहसकृतः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com