________________
( 3 )
ॐ अहम्
॥ आत्मज्ञानाष्टकम् ॥
व्यापारव्यवहारौच, विभावगुणस भवौ । विवाहादिसुकार्याणि, संसारवृद्धिहेतवे ॥ १ ॥
सम्यक्त्वज्ञानचारित्रे, स्थिरता यदि संभवेत् । रागद्वेषमहामोहा, नष्टोजीवशिवङ्करः ॥ २ ॥ अहिंसासयमं तप, श्वात्मविज्ञानकारणम् । परमानन्दो महानन्दो, शुद्धस्वरूपसिद्धिदम् ॥ ३ ॥ मनसि जातसङ्कल्पा, विकल्पश्रेणिस भवाः । हर्ष शोकौ कथं भूतौ ? ज्ञेया तेषां हि संपदा ॥ ४ ॥ सच्चिदानन्द स विज्ञेो वीतरागेो विभुर्महान् । निर्विकल्प समाधिस्था, ह्यात्मा सिद्ध: स्वभावजः ॥ ५ ॥
मिथ्यात्वमविरतिं पुनः क्रोधमानमदादिकम् । संसारकारणं ज्ञात्वा. त्यक्त्वा शमं समाचरेत् ॥ ६ ॥ उपयोगो हि धर्मः प्रोक्तो, योगस्तं कथितं बुधैः । ज्ञेय द्रव्यानां विज्ञान, पर्यायगुणसंभवम् ॥ ७ ॥ एकचित्तो भवेदुद्ध्याता, ध्येयन्तु निवृतिर्गुण: । ध्यानन्तु गुणलक्ष्यश्च चम्पकान्धिः सुरवी सदो ॥ ८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com