SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ 66 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. वेद: Lines on a page-7. Letters in a line-65. Age of Ms.--Old. Condition of Ms.-Good. Correct or incorrect-Appears to be correct. Complete or incomplete Complete. उपक्रम:___ हरिः ओम् ॥ आमहर्हायवम् । उच्चाताइ जातमन्धसाः ॥ स्वा ॥ उफच्चाताइ जातमन्धसाः । दिवाइसाप्रे । मिकायाददाइ । उरोग्रंशर्मा । मकःइश्रवाउ । वाचा । सफनाआइन्द्रायायज्यवाइ । वळूरूणायाप्रे । मकरुद्भियाः । वकैरिवोवाइत् । पकः राइस्रवाए । वाचा । एफनावाइश्वानिअर्यआ। घुम्नानाइमाप्रे । नुषाणां । सिरोषासन्ताः ॥ वकानामहाउ । वाचा । स्तौशेषे ॥-दी ९ । उ ५। मा २१ । न सा १ ॥ उपसंहारः दाचोनायवारीयाणां । दाधिनाप्रेयवाप्र । किप्रयाणां । द्वाधिइतायोभूदमृन्तीम् । तिछ्याइएवाप्रे। होधितामन्द्रतमोविशि । होकःता । मंकद्रातामाः । हिंकविटीशा । ओकवा । हेद् ॥ दी २८ । उ ८ । मा २८ डै। साम ७ ॥ ___ अर्गलस्समाप्तः ॥ क्षुद्रं समाप्तम् ॥ हरिः ओम् ॥ प्रतिपाद्यविषयः No. 41 एतन्मूलभूतसंहिताकोशे द्रष्टव्यः. वक्तव्यविशेषः-- कोशेऽस्मिन् सामसंहितोहगानं समग्रं दृश्यते । इदं चोहगानं पौरुषेयमेव, तथात्वेऽप्यस्य सामस्वरूपस्य तदाधारभूतानां तिसृणामृचां च वेदत्वादनध्यायाध्ययनं निषिध्यते । एतदूहगानकर्तुरस्मरणं च जीर्णकूपारामादिष्विव चिरकालव्यवधानादुपपद्यते । कञस्मरणमूलैव ह्यध्यापकानामूहगाने वेदत्वप्रसिद्धिः । यथा बहुचा महाव्रतप्रयोग Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy