SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ HEAT GOVERNMENT ORIENTAL LIBRARY, MYSORE 65 __No. 60 (334: 3). सामसंहितारहस्यगानम् (ऊह्यगानम् ). Sāma-saṁhitā-rahasya-gānam (Thya-gānam). Substance-Palm-leat. Age of Ms.-Old. Size-190 x 12 inches. Condition of Ms.—Good. Character- Nāgarī. Correct or incorrect- Appears to be correct. Lines on a page-7. Complete or incomplete-InLetters in a line-70. complete. Folios-4. उपक्रमः No. 58 कोशवत् . उपसंहारः नः रैकंवसांप्रउदाधाः। अकथा । एकाआस्म। ओवा । इंद्रवसाप्रेउदाधाः । आकथा ॥ दी १३ । उ १५ । मा १७ णे । सा ३ ॥ प्रतिपाद्यविषयः____No. 41 एतन्मूलभूतसंहिताकोशे द्रष्टव्यः. वक्तव्यविशेषः कोशेऽस्मिन् ऊह्यगानापराभिधं रहस्यगानं प्रथमप्रश्ने असमग्रद्वितीयदशत्यन्तं परिदृश्यते । अत्रापि कोशे निर्दिष्टोपसंहारग्रन्थभागे इश्यमानानां स्वरमात्रसूचकानां गानाघटकानां वर्णानां शिरसि (') इदं चिह कृतम् । अतस्ते न गानघटका इत्यवधेयम् ॥ No. 61 (2489). सामसंहितोहगानम्. ___Sama-sainhita-uha-ganam. Substance- Palm-leaf. | Character-Nagari. Size-17 x 12 inches. । Folios-257. D.C.I. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy