SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 50 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेदः मध्यः । स्वर्वते । भूः । भुवः । स्वारिति । सत्यं । पूरुषः । ए। इडाः । अव । इट् । इडा । होइ । हः । वा। हो । इडा। अथ । इट् । इडा । होइ । हः । वा । हौ । इडा। आद्युदात्तं १५, अ १, पद ३३ ॥ पि ॥ ऊ १३, कि ११ ॥ स्तोमपदं समाप्तम् ॥ प्रतिपाद्यविषयः-- ___No. 41 एतन्मूलभूतसंहिताकोशे द्रष्टव्यः. वक्तव्यविशेषः कोशेऽस्मिन् पदपाठः छन्दआर्चिकोत्तरार्चिकयोरुभयोरपि दृश्यते । तथा स्तोमपदविभागः तत्तत्पदपाठतः पूर्व छन्दआर्चिकमूलं च दृश्यते ॥ ' इति विद्यातपोयोनिरयोनिर्विष्णुरीडितः। वाग्यज्ञेनार्चितो देवः प्रीयतां मे जनार्दनः ॥' इति लेखकलिखितं पद्यमन्ते दृश्यते. No. 44 (334/4). सामसंहितापदपाठः. Sāma-sariikitā-pada-pățhah. Substance-Palm-leaf. Age of Ms.-Old. . Size-198xlt inches. Condition of Ms. Leaves are Character--Nagari. ___broken and worm-eaten. Folios-59. Correct or incorrect-Appears ___to be correct.. Lines on a page---8. Complete or incompleteLetters in a line-72. Complete. उपक्रमः No. 43 कोशवत्. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy