SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ GOVERNMENT ORIENTAL LIBRARY , MYSORE 49 No. 43 (1964). सामसंहितापदपाठः. Sama-sainhita-pada-pathah. Substance-Palm-leaf. Condition of Ms. Here and Size-148 x 11 inches. there, the leaves are broken Character-Nagari. and worm-eaten. Folios-198. Correct or incorrect -GeneralLines on a page-5. ly correct. Letters in a line -56. | Complete or incomplete - Age of Ms.-Old. ___Complete. उपक्रमः मूले.-"हरिः ओम् ॥ अग्न आयाहि वीतये गृणानो हव्यदातये। नि होता सत्सि बर्हिषि। त्वमग्ने यज्ञानां होता विश्वेषां हितः। देवेभिर्मानुषे जने ॥" पदविभागे -" अग्ने। आ। याहि । वीतये । गृणानः । हव्यदातये । हव्य. दातये। नि। होता। सत्सि । बर्हिषि : त्वं । अग्ने। यज्ञानां । होता । विश्वेषां । हितः । देवेभिः । __ . मानुषे । जने ॥" उपसंहारः अथ । संप्रोक्तानां । प्रकृतिः। प्र । कृतिः । हौ । हौ । ह्यौ। स्वः। ज्योतिः । ज्योतिः । भाः । शिशुः । वाजी । अश्वः । D.C.M. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy