SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ 750 DESCRIPTIVE CATALOGUE OF SANSKRIT ISS. [वेद:. उपसंहारः सोऽयं ब्रह्म ह वा इदमग्र आसीदित्येत्पर्यन्तो (दित्यारभ्यैतत्पर्यन्तो) यस्साम्नां विधिरुक्तः सोऽयं प्राजापत्यः प्रजापतिना विश्वमृजा सर्वज्ञेन चतुर्मुखब्रह्मणा दृष्टो न हि तस्योपदेष्टा कश्चिदपि सम्भवति । स प्रजापतिवृहस्पतये प्रोवाचेत्यादि बहुभ्य इत्यन्तं स्पष्टम् । विष्वक्सेनोऽप्यषिरेव तत्प्रकरणत्वात् । सन्ति बहवो व्यासाः, 'द्वापरे व्यासः, इत्यादिस्मृतः। 'अतो विशेष्यतो(ते) व्यासाय पाराशर्यायेति । बादरायण इति व्यासादन्यस्य कस्यचिदृषेस्संज्ञा । सोऽयं सम्प्रदायप्राप्तो विधिरनूचानाय अङ्गाध्याय्यनूचानस्तस्मै ब्रह्मचारिणे अनुष्ठितगुरुकुलवासादिनियमाय समावर्तमानाय गुरुकुलाब्रह्मचर्य समाप्य स्वगृहं प्रत्यावर्तमानायास्य उपदेष्टव्यः । उपाध्यायाय सामविधानोपदेष्ट्रे ग्रामवरं श्रेष्ठं ग्राम सहस्रसङ्ख्याकं धनं श्वेतं चाश्वं प्रदाय अयं शिष्येण प्रयोक्तव्यः ॥ यद्येतानि दातुं न शक्नुयात् स शुश्रूषया अल्पधनप्रदानेन चापाध्यायं तोषयित्वा तेनानुज्ञातस्सन् उक्तविधानेन सामानि प्रयुआनो यं यं कामं कामयितव्यं फलं कामयते तमवाप्नोति । अभ्यासस्समाप्त्यर्थः । तृतीयाध्याये नवमः खण्डः ॥ श्रीमद्राजाधिराजराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुकभूपाल साम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशके सामविधानाख्ये ब्राह्मणे तृतीयोऽध्यायः॥ प्रतिपाद्याविषयः अष्टादिस्वरसामाध्ययनप्रतिनिधितत्तत्काम्यकानुष्ठानाद्याभिधान • परस्य सामविधानाख्यसामवेदीयकौथुमशाखागतब्राह्मणस्य विवरणमत्र भाष्ये दृश्यते । प्रतिपाद्यविषयश्च No. 150 तमकोशे दृष्टव्यः ॥ वक्तव्यविशेषः कोशेऽस्मिन् इदं भाष्यं समग्रं दृश्यते, मुद्रितं च ॥ 1' अत' इत्यारभ्य — संज्ञा' इत्यन्तं मुद्रितकोशे न दृश्यते. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy