SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ 746 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [OF: ___यद्वा विष्णोः विष्णुर्वा एतासामृषिः, विश्वामित्रस्य वा सम्बनिधन्यः तदृषिका इत्यर्थः । यद्वा एता ऋचः सिमाः एताभिः वृत्रासुरस्य सीमानं शिरोमध्यदेशमिन्द्रोऽभिनदिनि सिमानाम । यद्वा मह्नयाः अनुकरणशब्दोऽयम्, एताभिः मह्वयाशब्दमिन्द्रोऽकार्षीदिति पता मह्नयानामिकाः । अथवा अ . . . रतो योगवत्य इत्यर्थः । अथवा शकर्यः एताभिर्वृत्रं हन्तुं इन्द्रश्शक्तोऽभूदिति एताश्शक्करीसंशिताः । एतत्सर्वं पञ्चविंशब्राह्मणे त्रयोदशाध्याये प्रदर्शितम् । “इन्द्रः प्रजा पतिमुपाधावत् वृत्रं हनामीति तस्मा एतच्छन्दोभ्य इन्द्रियं वीर्य निर्माय प्रायच्छदेतेन शक्नुहीति तच्छक्करीणां शक्करीत्वं सिमानमभिनत्तत्सिमा मह्नयमकरोत्तन्मया महान् घोष आसीत् तन्महानाम्न्यो दिशः," इति । विश्वामित्रस्य सम्बन्धः शाखान्तराभिप्रायेण दर्शितः। शक्कों वेत्यभ्यास आर्षेयब्राह्मणसमाप्तिद्योतनार्थः ॥ षष्टाध्याये चतुर्थपर्वणि द्वितीयः खण्डः ॥ इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकवीरबुक्कभूपाल साम्राज्यघुरन्धरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे आर्षेयब्राह्मणे षष्ठाध्यायस्समाप्तः ॥ आर्षेयब्राह्मणव्याख्यानं समाप्तम् ॥ प्रतिपाद्यविषयः सामसाक्षात्कर्तृतत्तदृषिनामगोत्रादिनिर्देशपरस्यायब्राह्मणस्य सा. मवेदीयस्य ललितया वाक्यशैल्या विवरणमत्र भाष्य दृश्यते ॥ वक्तव्यविशेषः कोशेऽस्मिन् भाष्यमिदं समग्रं दृश्यते मुद्रित च ॥ No. 665 (4969). षडिशब्राह्मणभाष्यम्. Sadvimsa Brahmana Bhasyam. Author-Sāyaṇācāryā. Size-143 x 1.4 inches, Substance-Palm-leaf, l Character— Nāgarī, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy