SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, IYSORE T15 भ्यते । तावन्मात्रेण तत्रत्यमङ्गलपद्यादर्शनेन भाष्यकृन्नामभेददर्शनेन च इदं भाष्यं ततः पृथनिर्दिष्टम् । कोशेऽस्मिन् भाष्यकर्तुः शंकराचार्यभगवान् इति नामधेयमन्ते लिखितमस्ति । एवमेवादौ च मङ्गलपये प्रतिझातम् । न तावताऽस्य प्रसिद्धशंकराचार्यपरत्वं संभाव्यते । यतोऽत्र भाष्ये मन्त्रार्थविवरणं विशिष्टाद्वैतसंप्रदायानुरोधेनैव दृश्यते । अत एतत्कर्तुः विशिष्टाद्वैतसंप्रदायानुयायिनः शंकराचार्य इति नामधेयमिति ज्ञायते । No. 641 कोशे तु आदौ मङ्गलश्लोके 'शंकरायेण' इत्यस्य स्थाने शठकार्येण इति शोधनं कृतं दृश्यते। परं तु तन्निरवलम्बनामत्यस्माभिः परित्यक्तम् । 'शठार्याउँण' इति पाठश्चेदुपलभ्येत तदा सुसंगतं स्यादिति ॥ No. 641 (B 138). सन्ध्यावन्दनमन्त्रभाष्यम्. Sandhyāvandanamantrabhāșyam. Author-Sankarācārya. | Letters in a line-22. Substance-Paper. Age of Ms.-Old. Size-8x6 inches. Condition of Ms.-Good. Character-Telugu. Correct or incorrect ___Almost correct. Folios-28. Complete or incompleteLines on a page-22. Complete. उपक्रमः___No. 640 कोशवत्. उपसंहारः ___No. 640 कोशवत्. प्रतिपाद्यविषयः No. 645 कोशे द्रष्टव्यः. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy