SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ 714 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [र्वेदः Condition of Ms. - Wormeaten here and there. Folios-26. Lines on a page--8. Letters in a line-62. Age of Ms.—Old. उपक्रमः सन्ध्याभाष्यमिदं गुह्यं ब्रह्मज्ञानप्रदीपकम् । शंकरार्येण भगवत्पादाचार्येण निर्मितम् ॥ सिद्धमिह देवतिर्यमनुष्यस्थावरसंज्ञानामात्मनां भगवानेवात्मेति भगवदाधारत्वात् भगवच्छेषतया भगवत्प्रकारत्वात् । भगवांश्च तेषां जीवात्मनां स्वामीति सिद्धम् । कुतः तेषां नियामकत्वात्, तदाधारत्वाच्च । आत्मपरमात्मनोश्च शरीरशरीरिभावेन तादात्म्यम् । तद्यथाअन्तर्यामिब्राह्मणे “ य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयत्येष त आत्मा अन्तर्याम्यमृतः” इति ॥ उपसंहारः— सूर्यः सुष्ठु स्वकर्मसु प्राणिनः प्रेरयन् विपश्चित् सर्वज्ञः स भगवान् क्षीरसागरशायी नारायणो मनसा अस्मद्विषयप्रसादप्रवणेन चित्तेन मामां स्वाराधनयोग्यत्वाय पुनः पुनातु । पूर्वोक्तानां पश्येमेत्यादिबहुवचनानां मामित्यनेनैकार्थत्वेऽपि वाक्यभेदेन सामानाधिकरण्याभावादस्मानिति विपरिणामो न कृत इत्यखिलमनवद्यम् ॥ इति श्रीशंकराचार्य भगवता विरचितं सन्ध्याभाष्यं समाप्तम् ॥ प्रतिपाद्य विषयः No. 615 कोशे द्रष्टव्यः. Correct or incorrectAppears to be correct. Complete or incompleteComplete. वक्तव्य विशेषः एतद्भाष्यानुपूर्वी च आन्तं प्रायः सुदर्शन सूरिभाष्यानुपूर्वी दृश्येव दृश्यते, परं त्वाद्यन्तयोः क्वचित्क्वचिन्मध्ये च किञ्चित्किचित्पाठभेद उपल* बृहदारण्यके माध्यंदिनपाठानुसार्येतत् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy