SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 691 शिरोमन्त्रं द्विधा कृत्वा एते समस्य चतुर्विंशतिमन्त्रा भवन्ति । एतेषां विनियोगः केशवादीनामिव द्रष्टव्यः ॥ उपसंहारः 'वीर्य वै भर्गः' इति श्रुतेः वीर्य तेज इति श्रुत्यर्थः । भर्ग इति तेजोवचनामेति वृद्धैः पूर्व व्याख्यातत्वाच्च । अत्र प्राचीनाः भर्गो वृचिनभर्जनादिति भर्गपदं निराहुः । ब्रह्मणस्तेजोरूपत्वे एषोऽस्य परमानन्द इति भेदव्यपदेश ओपचारिक इति द्रष्टव्यम् । तथाचाद्वयानन्दलक्षणं सर्वजगदुपादानं परिपूर्णज्योतीरूपं विम्बस्थानीयं ब्रह्म वाक्यार्थतया पर्यवस. न्नम् । एतादृग्ब्राह्मं तद्रूपत्वेनेति शेषः । धीमहि ध्यायेमहि । स कोऽसौ यस्य ब्रह्मभेदो विवक्षित इत्याशङ्कय प्रत्यग्रूप इत्याह- धिय इति । यः प्रत्यङ् नः अस्माकं धियः अन्तःकरणवृत्तीरित्यर्थः । प्रचोदयात् प्रेरयति । अन्तःकरणवृत्त्यादिकं प्रकाशयतीति यावत् । तथाचान्तः . प्रतिपाद्यविषयः No. 619 कोशे द्रष्टव्यः. वक्तव्यविशेषः कोशेऽस्मिन्निदं भाष्यं मुद्रितरीत्या द्वितीयगुच्छमारभ्य चतुर्थगुच्छैकदेशपर्यन्तं विद्यते ॥ No. 622 ( 2509 ) सन्ध्यावन्दनमन्त्रभाष्यं सप्रयोगम्. Sandyavandanamantrabhāṣyam. Age of Ms.-Old. Condition of Ms.--Last five leaves are damaged. Correct or incorrect Author - Krsnapandita. Substance-- Palm-leaf Size—16×1 inches. Character—Nagari. Folios - 39. Lines on a page-6. Letters in a line-70. D.C.M. Shree Sudharmaswami Gyanbhandar-Umara, Surat Correct. Complete or incomplete - Incomplete. 11* www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy