SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ 690 DESCRIPTIVE CATALOGUE OF SANSKRIT Mss. [वेदः. वक्तव्यविशषः-- मुद्रितमिदं भाष्यम् । अन्ते 40-41 पत्रयोः श्रीविद्यारण्यशंकराचार्याभ्यां प्रणीतं गायत्रीमन्त्रमात्रभाष्यमपि लिखितं दृश्यते ॥ No. 621 (4733). संध्यावन्दनमन्त्रभाष्यं सप्रयोगम्. Sandhyāvandanamantrabhāșyam. Author-Krsnapandita. | Letters in a line-46. Substance-Palm-leaf. Age of Ms.-Old. Size-128x1 inches. Condition of Ms.-Not good. Character-Telugu. Correct or incorrect Correct. Folios-51. Complete or incompleteLines on a page-6. ___ Incomplete. उपक्रमः __ अथाचमनविधिप्रकारः प्रतिपाद्यते । आचमनं त्रिविधम्–श्रौतं स्मार्त पौराणिकं चेति । तत्र प्रत्यक्षश्रुतिबोधितं श्रौतम् । सूत्रोक्तं स्मार्तम्। 'केशवाद्यैत्रिभिः पीत्वा' इतिववनोक्तं पौराणिकम् । तत्राद्यं तैत्तिरीयारण्यके प्रसिद्धम् । तच्च ब्रह्मयज्ञाङ्गम् । तच्चाश्वलायनानामपि ब्रह्मयज्ञाङ्गतया कर्तव्यम् । द्वितीयं पुनस्सन्ध्यादिनित्यकर्माङ्गम् । तृतीयं पुननिष्ठीवनशौचाद्यङ्गमिति विवेकः ॥ शौचान्ते च तथा पाने स्पृष्टास्पृष्टे च कर्मणि । पौराणाचमनं कुर्यानामभिः केशवादिभिः ॥ इति स्मृत्यन्तरे दर्शनात् । विशेषेण श्रुत्याचमनं षट्कर्मचन्द्रिका. याम् देव्याः पादैनिभिः पीत्वा अब्लिङ्गैर्नवभिः स्पृशेत् । सप्तव्याहृतिसंयुक्तां गायत्रीं त्रिपदां शिरः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy