SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ 678 वक्तव्यविशेष: DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. [वेशः समग्रममुद्रितं वेद भाष्यं श्रीवैष्णव संप्रदायानुरोधत्येतद्भाष्यपरिशीलनादवसीयते । एतद्भाष्यप्रणेतुर्नामधेयमत्र न दृश्यते ॥ Substance-Palm-leaf. Size--7×17 inches. Character-Grantha. उपक्रमः No. 611 (4114). *श्रीसूक्तभाप्यम्. *Srī Sūktabhāsyam. Folios-7. Lines on a page-11. Letters in a line--26. - प्रतिपाद्य विषयः 'हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् । चन्द्रां हिरण्मयीं लक्ष्मी जातवेदो ममावह ॥ हिरण्यवर्णा श्रीर्नाम हिरण्यवर्णामित्येतत्सूक्तं पञ्चदशर्चमपश्यत् । सैव देवता । अनुष्टुभः प्रथमास्तृचः । प्रस्तारप थीं । पञ्चमषष्ट्यौ त्रिष्टुभौ । उत्तरा बृहती । शिष्टा अनुष्टुभः । लिङ्गोक्तं दैवतम् । परमात्मा वा विष्णुराद्ययोरुभयोः ऋत्रोः । हिरण्यस्येव वर्णो यस्यास्सा हिरण्यवर्णा, हितरमणीयवर्णा वा' इत्यादि No. 610 कोशवत् ॥ . उपसंहारः Age of Ms.--Old. Condition of Ms. --Not good. Correct or incorrect प्रभासूर्ययेोरैक्यात् सूर्येत्युच्यते । हिरण्मयीमित्यादि व्याख्यातम् । यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम् । No. 610 कोशवत् . Correct. Complete or incompleteIncomplete. Shree Sudharmaswami Gyanbhandar-Umara, Surat *' म आवह' इति मुद्रितमूलका शे पाठो दृश्यते. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy