SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः भाष्यं च] GOVERNMENT ORIENTAL LIBRARY, MYSORE 675 वक्तव्यविशेषः एतल्लिखितकोशान्तरादत्र क्वचिवचित्पाठभेदो दृश्यते । समग्रमिदं भाष्यमत्र कोशे दृश्यते, मुद्रितं च ॥ No. 609 (1452/2). श्रीसूक्तभाष्यम् . Sri Sūktabhāsyam. Substance-Palm-leaf. Age of Ms.-Old. Size-161 x 1} inches. Condition of Ms.-Good. Character-Telugu. Correct or incorrectFolios-52-54. Correct. Lines on a page-7. Complete or incompleteLetters in a line-78. Complete. उपक्रमः संप्रणम्य श्रियं देवीं सर्वलोकेश्वरेश्वरीम् । पुमर्थसिद्धयै श्रीसूक्तं व्याक्रिय(व्याकुर्वे) श्रीप्रसादतः ॥ ऋग्वेदे शाकलाधीतसंहितायां तुरीयके । अष्टके च तथाऽध्याये पदक्रमविवर्जिते ॥ तत्र प्रथमा ऋक्-हिरण्यवर्णा-जाम् । चन्द्रां--वह । हे जातवेदः जातप्रज्ञ अग्ने त्वं हिरणवर्णां हिरण्यस्य स्वर्णस्य वर्णः कान्तिः तद्व[व]ो यस्यास्तां हरिणीं पीतवर्णी हारारूपधरां वा 'श्रीः कृत्वा हरिणीरूपमरण्ये संचचार ह' इति पुराणात् ॥ उपसंहारः-- यष्टिकरां वेत्रहस्तामित्यर्थः [टि लोपश्छान्दसः । तद्वतीं दण्डकारिणी दण्डकरां वा यष्टिरूपां सुवर्णा शोभनवर्णां हेममालिनी हेमविकारशृङ्खलामालाधारिणी सूर्या सूर्यवत्प्रकाशमानां तद्रूप त्रा। सिद्धमन्यत् ॥ D.C.I. 43* Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy