SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ 674 DESCRİPTİVE CATALOGUE OF SANSKRIT MSS. (ag: तानि तेषां स्त्रजा माला यस्यास्ताम् । स्रक्साहचर्यात्पुष्पाणामित्येवमवगम्यते ॥ उपसंहारः यष्टिकरां वेत्रहस्तामित्यर्थः [टि] लोपश्छान्दसः। तद्वतीं दण्डकारिणीम् । यष्टिं दण्डरूपां वा । सुवर्णा शोभनवर्णाम् । हेममालिनी हेमविकृतमणीशृङ्खलादिरूपावती (मालावती) सूर्यां सूर्यवत्प्रकाशमानां स (त) दूपां वा । स्थितमन्यत् । तां म -- नहम् ॥ इति द्वितीयया चि (व्याख्यातम् । प्रभूतं भूयिष्ठं गावः गाः, दास्यः परिचारिकाः। उभयत्र शसर्थे योजिनीया (जस्, इया)विशेषः । अस्य सूक्तस्य स्वरनियमो वैयाकरणवैदिकविशिष्टसंप्रदायात् ज्ञेयः ॥ वेदार्थस्य प्रकाशेन तमो हार्द निवारयन् । प्रमा (पुम)श्चितुरो देयाद्विद्यातीर्थमहेश्वरः ॥ ॥ श्रीसूक्तभाष्यं समाप्तम् ॥ आनन्दः कर्दमश्चेति चिक्लीत इति विश्रुताः। ऋषयस्ते श्रियः पुत्राः श्रीः स्वयं चैव देवता ॥ अनुष्टुप्छन्दः । चतुर्थी प्रस्तारपती । उत्तरे त्रिष्टुभाविति । श्रौते काम्येष्टयादौ वैदिकेऽपि विनियोगः । स्मार्तेषु शौनको विष्णुपूजां पुरुषसूक्तेनाभिधाय एवमेव श्रियं देवीं श्रीसूक्तेनार्चयेदुधः। इति । काम्ये त्वाश्वलायनः-काम्यकर्माण तावच्च कुर्या प्रतिपाद्यीवषयः अलक्ष्मीनिराकरणसंपदवाप्तिलक्ष्मीप्रसादकामकर्तव्यजपहोमपारायणादिषूपयुक्तेऽस्मिन् पञ्चदशर्चात्मके सूक्ते परिदृश्यमानाः श्रियः स्वरूपशक्तिमाहात्म्यादिप्रतिपादका मन्त्रा ललितयैव वाक्यशैल्याऽत्र भाष्ये विवृता दृश्यन्ते ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy