SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ 664 DESCRIPTIVE CATALOGUE OF SANSKRIT MSS. एकादशगुणान्वाऽपि रुद्रानावृत्य ( वर्त्य ) धर्मवित् । महापापैरपि स्पृष्टो मुच्यते नात्र संशयः ॥ वेदमेकगुणं जप्त्वा तदह्ना चैव शुध्यति । रुद्रैकादशिनीं जप्त्वा तत्क्षणेनैव शुध्यति ॥ होतृन् रुद्रान् सकृज्जप्त्वा मुच्यते सर्वकिल्विषैः । यश्च रुद्रान् जपेन्नित्यं ध्यायमानो महेश्वरम् ॥ यश्व सागरपर्यन्तां सशैलवनकाननाम् । सर्वकर्मगुणोपेतां सवृक्षफलशोभिताम् ॥ सर्वा तु गुणसम्पन्नां ब्राह्मणे वेदपारगे । दद्यात्काञ्चनसंयुक्तां भूमिमोषधिसंयुताम् । तस्मादप्यधिकं पुण्यं सकृद्भुद्रजपाद्भवेत् " ॥ इत्याद्याः शौनकीयरुद्रजपविषयक श्लोकाः संगृहीताः । ततः सर्व No. 600 कोशवत् . उपसंहारः- No. 600 कोशवत् . वक्तव्यविशेष.. -- No. 600 कोशवत् . प्रतिपाद्यविषयः No. 600 कोशवत . No. 602 (110/1). श्रीरुद्रप्रश्नभाष्यम्. Rri Sudrapraśnabhāṣyam. Author—Sāyanācārya. Substance-Palm-leaf. Size—16 × 12 inches. Shree Sudharmaswami Gyanbhandar-Umara, Surat [वेदः Character—Nāgari. Folios-23. Lines on a page--7. www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy