SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ मन्त्रसंग्रहः, भाष्यंच] GOVERNMENT ORIENTAL LIBRARY, MYSORE 663 मपि द्विष्मः, यश्च वैरी नोऽस्मान् तूष्णीमवस्थितानपि द्वेष्टि तमुभयविधं वैरिणं हे रुद्रा वो युष्माकं जम्भे विदारितास्ये दधामि स्थापयामि । तमिममेकादशानुवाकात्मकं रुद्राध्यायं विनियुङ्क्ते-रुद्रो वा एष यदग्निरित्यादि । प्रतिपाद्यविषयः___ एकादशानुवाकात्मकोऽयं रुद्राध्यायः । तत्र प्रथमे रुद्रस्य क्रोधशमनं, द्वितीयादिषु तन्नमस्कारप्रार्थनादयश्च प्रतिपाद्यन्ते । एतजपहोमपारायणादिभिः साधकस्य पातकादिनिवृत्तिमहाफलप्राप्तयादिप्रतिपादनपूर्वकं तत्तन्मन्त्रार्थो भाष्येऽस्मित्रुपवर्ण्यते ॥ वक्तव्यविशेषः मुद्रितमिदं भाष्यम् । मुद्रितकोशे एतदपेक्षयाऽन्ते किंचिदधिको ग्रन्थभाग उपलभ्यते । एतद्भाष्यप्रणेता सायणाचार्य एतद्भाष्यान्तरप्रणेतृभट्भास्करमिश्रादर्वाचीन इति No. 596 कोशे प्रतिपादितं द्रष्टव्यम् ॥ No. 601 (1796/2). श्रीरुद्रप्रश्नभाष्यम्. Sri Rudrapraśnabhāșyam. Author-Sāyaṇācārya. | Letters in a line-110. Substance-Palm-leaf. Age of Ms.--Old. Size-191x1 inches. Condition of Ms.-Good. Correct or incorrectCharacter--Nagari. ___Correct. Folios-60-67. Complete or incomplete Lines on a page-11. Complete. उपक्रमः ओं, शौनक:- . "ज्ञानेन यत्कृतं पापं ब्रह्महत्यादिभिभिः । तस्य पापस्य मोक्षार्थ रुद्रैकादशिनी जपेत् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034956
Book TitleMaisor Prachya Koshagarastha Likhit Sanskrit Granth Suchi
Original Sutra AuthorN/A
AuthorM S Basavalingayya, T T Srinivasgopalachar
PublisherOriental Library
Publication Year1937
Total Pages830
LanguageSanskrit, Hindi
ClassificationCatalogue
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy